Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 831
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥७॥ पदः संघः । कायोत्सर्ग प्रदास्यति ॥ विप्ररूपेण शक्रोऽपि । चलितासन एष्यति ॥ ३ ॥ न.1 माहा० क्तिप्रत्युक्तिन्तिर्वार्य-माणोऽपि न विरंस्यति ॥ यदा कल्की तदा शक-घातात्पंचत्वमेष्यति ।। ॥४॥ षडशीतिवत्सराणी-मायुः संपूर्य कल्किराट् ॥ नारको नरकावन्यां । धुरंतायां नवियति ॥ ५ ॥ शक्रः कल्किसुतं दत्तं । राज्ये पैत्र्येऽधिरोप्य च ॥ अनुशिष्याहतं धर्म । संघी नत्वा गमिष्यति ॥६॥ जानन् पापफलं तादृक् । दत्तः शक्रानुयोगतः ॥ सूरेः प्रातिपदस्योक्या-ऽर्हचैत्यानि विधास्यति ॥ ७॥ पुरस्कृत्य ततः संघ । गुरुं दत्तः कितीश्वरः ॥ शत्रुजयादितीर्थेषु । यात्रोहारे करिष्यति ॥ ७॥ त्रिखंमेनारते ग्रामे । पुरे खेटे च कर्बटे ॥ पत्तने च गिरौ तीर्घ- प्यार्यानार्येऽपि मंझले ॥ ए॥ अर्हदायतनान्युच्चैः। कारयिष्यति दत्तराट् र पालयिष्यति गुर्वाज्ञा-महिंसानिरतः सदा ॥ १० ॥ युग्में ॥ वर्षिष्यति घनः काले । नविष्यति न चेतयः ॥ गोमदिष्यश्वसंकीरों । विश्वं च सुरस- ॥ प्रवत् ॥ ११ ॥ राजानो न्यायनिष्णाता । मंत्रियो जनताहिताः ॥ लोकाः समृधर्माणो। दने राज्यं प्रकुर्वति ॥१२॥ पंचमारकपर्यंत । यावदेवमतः परं ॥ प्रवृनिर्जिनधर्मस्य । नवि 84 For Private And Personal use only

Loading...

Page Navigation
1 ... 829 830 831 832 833 834 835 836 837 838 839 840