Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 836
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ८३२ ॥ www.kobatirth.org 'वशंभूपरामणेर त्याग्रहादाईत-स्याकाहिहु हर्षदं नृपशिलादित्यस्य तीर्थोद्धृतेः ॥ ४३ ॥ याजागर्त्ति जैन स्त्रिजगति जनतादत्तशर्मा सुधर्मो । यावच्चाकाशतल्पे कलयत नदयं पुष्पदंतौ तमो॑तौ ॥ तत्तत्पुंरत्नवृत्ताश्रय इह वसुधामंडले मंमनान - स्तावन्नंदत्व मंदोदयि विविधरसांनोनिधिर्षैय एषः ॥ ४४ ॥ श्री श्रीमान् यदुवंशभूषणमणी राजा शिलादित्य इत्याख्यः ख्यातयशा जिनार्चनरतः शत्रुंजयाचीशितुः ॥ माहात्म्यं स धनेश्वरं गुरुवरं नत्वोपरोध्य स्वयं । ग्रंथे कारयतिस्म यत्तदस्त्वहरहः संघस्य सर्वेष्टदं ॥ ४५ ॥ ॥ इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीशत्रुंजयमहातीर्थमाहात्म्ये श्री पार्श्वनायादिमहापुरुषसच्चरित्रवर्णनो नाम चतुर्दशमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ग्रंथाग्रंय ( १०००० ) ॥ समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्र विजय सुप्रसादात् ॥ ॥ आ ग्रंय जामनगरनिवासि पंमित श्रावक दीरालाल हंसराजे पोताना अने परना fear बापी प्रसिद्ध कर्यो . ॥ श्रीरस्तु ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ८३२ ॥

Loading...

Page Navigation
1 ... 834 835 836 837 838 839 840