Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 834
________________ Sh incha kenge Acharya Sha Kalassaganan Gyanmandir माहा शत्रंजय पि ॥ ३० ॥ तावत्पापन्नटस्तनोतु विकटां नीतिं ब्रमन् नूतले । तावत्संसृतिरासरत्वविरतं Ko शाखाशतर्वार्गमा ॥ यावज्जाग्रदमंदबोधकलितः प्राणी न सिहाचले। तीर्थेशं प्रथमं स्मरप्र॥३०॥ मथनं ध्यायत्यघौघडुहं ॥ ३१ ॥ कस्त्वं रे कलिकाल कान्यहह रे पापानि तृष्णेऽसि का। केऽमी रे विषयाः कयाय जगतो युष्माकमुज्जृनितं ॥ पश्यतु प्रसन्नं निरुइकरणैः शत्रुजयेऽत्र स्थित-युष्मन्मूल विमूलनाय नगवान संसेव्यते योगिन्निः ॥ ३२ ॥ शृंगाण्यस्य गुहातटागविपिनान्यापस्तु कुंडान्यपि । धुन्योऽप्यश्मकणा मृदः सकलमप्यन्यद्यदत्र स्थितं ॥ निचैतन्यमपि दयाय निबिमस्य स्यान्महापाप्मनः । किं त्वेतस्य निगद्यते निजमनो रुध्ध्वात्र यस्तिष्टति ॥ ३३ ॥ गदितमेतदमुष्य गिरेमया । किमपि सच्चरितं सहज मनाक् ॥ यदि नवंति मुखे रसनाशतं । तदपि नो सकलं खलु पार्यते ॥ ३४ ॥ आयासर्बहुन्जिरलं वचोविलासै-झौतृत्वं य- दि पापनीतिरस्ति ॥ मुक्त्वा तत्सकलकदर्थनां निजस्या-दीशं तं नजत सदेह पुंगरीके ॥ ३५ ॥ व प्रबोधामृतमंगिवर्गे-ऽनिवृष्य वीरो विरराम वादः॥ चित्तांतस्प्तामलवीजपु ॥३॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 832 833 834 835 836 837 838 839 840