Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
1162011
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यति निरंतरा ॥ १३ ॥ श्रतः परं दुःखमाया । जना धर्मविवर्जिताः || निःस्वाः स्वल्पायुषो रोग-ग्रस्ताः करनिपीडिताः ॥ १४ ॥ अर्थलुव्वा राजानो । रताश्चर्येऽतिनीपणाः ॥ कुशीलाः कुलनार्योऽपि । ग्रामाः प्रेतवनोपमाः || १५ || निर्लज्जा निर्दया लोका । गुरुदेवादिनिंद
॥ विष्यतिक्रमाद्दीन-हीनसत्वा नराः खलु ॥ १६ ॥ आचार्यो दुःप्रसहाख्यः । फश्रीरिति साध्यपि ॥ श्रावको नागिलो नाम । सत्यश्रीः श्राविका पुनः ॥ १७ ॥ विमलवाहन इति राट्र | मंत्री च सुमुखानिवः ॥ अपश्चिमजाविनो हि । दुःखमायां हि जारते ॥ १८ गुरुदुः प्रहादेशा - ज्ञजा विमलवाहनः ॥ विमलाज्ञविदोद्वारं । यात्रां चापि करियति ॥ १० ॥ करयप्रमाणांगा । विंशत्यब्दायुषो नराः । केचिधर्मरताः प्रायो । निर्धर्मा नाविनो घनाः ॥ २० ॥ द्वादशाब्दीं गृहे नीत्वा - ष्टाब्दी दुःप्रसहो व्रते || पर्यंतेऽष्टमनकेन । सौधर्मं कल्पमेष्यति ||२१|| पूर्वाह्ने चरित्रस्य । मध्याह्ने राजधर्मणः ॥ अपराह्ने कयो वह्नेः । क्रमादिश्वं जविष्यति ॥ २२ ॥ इवं च दुःखमा वर्ष - सहस्राण्येकविंशतिः ॥ एकांतदुःखमाकालो-ऽप्येवमानो नविष्यति || २३ || तदा च पशुवल्लोका । निर्लज्जा बिलवासिनः ॥
1
For Private And Personal Use Only
माहा०
॥ ८२८ ॥

Page Navigation
1 ... 830 831 832 833 834 835 836 837 838 839 840