Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 830
________________ Sinhalain Arada kenda Acharya Sh Kailassagaran Gyanmandi डाजय माहा ॥१६॥ पतिष्यत यायतने । वाताहतजरद्धुचत् ॥ ए॥ नविष्यतीतयः सप्त-नयं गंधरसदयः ॥ पुलिदं च तदा राज-विरोधोऽरिष्टकोटयः॥ ए३ ॥ षट्त्रिंशत्सरांतेऽसौ। राजा कल्की नविष्यति ॥ खातयिष्यति नंदस्य । राज्ञः स्तूपान् हिरण्मयान् ॥ एच ॥ अर्थार्थी खानयित्वा च । पुरीं वित्तं गृहिष्यति ॥ करदानखिलान् नूपा-नात्मनः स विधास्यति ॥ एए॥ खन्यमाने पुरे धेनुलग्नदेवीति नामतः॥ आविर्नविष्यति मुनीन् । पीडयंती शिलामयी। एक्षा तदरिष्टं नविष्यत्या । वृष्टेहेतुं च केचन ॥ विज्ञायान्यत्र यास्यंति। स्थास्यंत्यन्ये तु तत्र च ।। ए ॥ लानान्यलिंगिदमोऽसौ । जैन(नपि मार्गयन ॥ कल्की कोपात्पुरीदेवै-- लादेव निषेत्स्यते ॥ ॥ वृष्टयाथाब्दः सप्तदशा-होरात्राणि पुरं क्षणात् ॥ प्लावयिष्यति कल्की च । सूरिः प्रातिपदः कियान् ॥ एए॥ संघलोकः कियानुचैः । स्थास्यति स्थलमूर्द्धनि || अपरे तु प्रयास्यंति पूरेण पयसांपति ॥ ३० ॥ युग्मं ॥ नंदश्व्येण स पुरीं । नूतनां कारयिष्यति ॥ पंचाशदब्दी च ततः। सुन्निदं नावि धर्मवत् ॥ १॥ अग्रासन्नावसानस्तु । कडकी पाखंमितिः परैः॥ लिंगानि त्याजितैजैना-नुपशेष्यति दुष्टधीः ॥२॥ सूरिः प्राति ॥२६॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 828 829 830 831 832 833 834 835 836 837 838 839 840