Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
आनंजय
माहा
॥
मत्स्यादाश्च नविष्यति । वीजमात्रकृते किल ॥ ॥ शत्रुजयोऽपि शैलें-स्तदा सप्तकरो- नतः ॥ नविष्यत्येवोत्सर्पिण्यां । पूर्वववृहिमेष्यति ॥ २५ ॥ तत्राप्याद्याईतस्तीर्थे । पद्मनानस्य पूर्ववत् ॥ नहारोऽपि च तन्मूर्ती-राजादन्यप्यसौ तथा ॥ २६ ॥ नविष्यत्येष शैलेंदस्तारयिष्यति देहिनः॥ कीर्तनादर्शनात्स्पर्शा-निवत्कलितोदयः॥ २७ ॥ ॥ धरितन्नरविकारध्यांतविध्वंसबहः । सुकृतशतसुलन्यः क्षुन्यदार्तिप्रदंता ॥ असममहिमपात्रं मोक्षदः शस्तपुण्यो । जयति गिरिवरेंः पुंडरीकः सुन्नः ॥ ॥ सकलकरणबोधोद्बोधजाग्रहिवेके । निजमनसि सदा यैर्वीतरागोऽध्यरोपि ॥ नवशतन्नवपुण्यैर्लच्यते पुंडरीकः। सकृदपि नरनाथैः सेवितुं तैस्त्रिशुद्ध्या ॥ २॥ कणमपि गिरौ स्थित्वा योऽत्र प्रयात्यतिदूरतः । स न. वति जने पुण्यः सेव्यो ह्यलब्धजनाचले ॥ स च जिनपतिं त्यक्त्वा नान्यं नजत्यविशंकितः । श्रयति नु सुधीलब्ध्वा चिंतामणिं किमु कर्करान् ॥ २ ॥
कलयसि कथं पीडां पापाशं किमु तप्यसे । वृतनियमजैर्दुःखरात्मा कथं बहु युज्यते ॥ श्रय गिरिममुं रागषमानलसाम्यन्नाक्। हिपसि च यथा कर्माण्युच्चैर्घनं निबिडान्य
॥शा
.ONDI
For Private And Personal use only

Page Navigation
1 ... 831 832 833 834 835 836 837 838 839 840