Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 823
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11G?11 www.kobatirth.org तंति विघ्नानि । निस्यत्यतिदुःसहः || १८ || वायुना जलदं वायुं । गिरिणा पविना गिरिं || गजं सिंहेन सिंह च | सरल मुनीश्वरः ||१९|| वह्निं तोयेन तोयं च । वह्निनाहिं गुरुत्मता निहंस्यत्य सुरोत्पन्नां । श्रीवज्जो विघ्नसंततिं ॥ २० ॥ युग्मं ॥ क्रमादादिपुरं प्राप्ते । श्रीसंघे ते सुराधमाः ॥ कंपयिष्यंति शैलं । वातोत ुपत्रवत् ॥ २१ ॥ श्रीवः शांतिकं कृत्वा । ती श्रतोयाहतैः सुमैः ॥ ग्राहत्य शैलमापात् । करिष्यति पुनर्ध्रुवं ॥ २२ ॥ जगवत्प्रतिमामये । कृत्वा संधेऽधिरोहति ॥ शैलें रे वज्रनिर्दिष्टा - हनि ध्वनति डुंदुजौ ॥ २३ ॥ शाकिनीभूतवेताल - रक्षः कुग्रहसंग्रहान् ॥ जीवलान् दर्शयिष्यति । मिथ्यात्विसुरसंचयाः ॥ २४ ॥ यु 1 ॥ वज्रस्वामिकपर्द्दिन्यां । विघ्नध्वांते हते सति || पुष्पदंतायामिव स । शैलशृंगमुपेयति ॥ २५ ॥ कीकसास्थिवसारक्त - खुरकेशपलादिनिः । क्लिन्नमालोक्य ते शैलं । विषीदिष्यंति मानवाः ॥ २६ ॥ श्रानाय्य नद्या वारीणि । नरैः श्रीजावरुः क्षणात् ॥ स्वचितमिव शैलेशं । कालयिष्यति निर्मलः || २ || प्रासादान पतितान् भ्रष्टान् । सतृणान् वायुकंपितान् ॥ दृष्ट्वा संघाधिपः काम-मरतिं लप्स्यते मुहुः || २० || निशायामुषिते संघे । तत्रै For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ रणा

Loading...

Page Navigation
1 ... 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840