Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाण
॥१॥
RSSIS:
श्रुत्वा गुरोर्वाक्यं । सर्वेऽपि स्वस्वकर्मणि ॥ त्वरिष्यति स्वयं वजो । ध्याने स्थास्यति निश्च- लः ॥ ४० ॥ फेत्कारान कलितारावान् । कुर्वतोऽप्यसुरा घनाः॥ न प्रवेशं क्वचित्पापा । लप्स्यते ध्यानपुण्यतः ॥ १ ॥ प्रकाशयति मातै । प्रातः पुण्यप्रकाशकः ॥ पूर्णध्यानो गुरुर्वज-स्तथावत्तच्च दृदयति ॥ ४२ ॥ ततो मंगलतूर्याणि । वादयंतः समंततः ॥ प्रतिमां प्रापयिष्यति । प्रासादे तेऽतिसम्मदात् ॥ ३॥
ततो वजश्च संघेश-स्तत्पत्नी च महाधराः ॥ चैत्यमाविक्ष्य यत्नेन । प्रमृदंति विसंस्थुलं ॥ ४ ॥ उष्टदैवतनाशाय । वजो ध्यानसमाधिना ॥ सर्वत्रावतविरूपा-बांतिकं प्रविधास्यति ॥ ४५ ॥ पूर्वः कपर्दी पूर्वी तां । मूर्तिमध्यास्य कोपनः ॥ प्रस्थास्यत्यसुरैः कैश्चि-. नोऽनर्थविधित्सया ॥४६॥ भ्रस्यामिमां बाह्ये । दृढां मध्येऽय नूतनां ॥ स्थापयामीति बु
या ता-मुहरिष्यति जावडः ॥ ७ ॥ श्रीवजस्वामिना मंत्रैः। स्तंन्नितः सोऽसुरव्रजः॥त. मुपशेतुमीशो न। पूत्करिष्यति दारुणं ॥धा तेनोचैर्ध्वनिनाव्योम-व्याप्नुवानेन खेचराः॥ दिग्दतिन्तिः समं दूरं । दूरानयंति नीतितः ॥ ४ ॥ कंपिष्यति वितिः शैलैः । सममंबु
॥
२॥
For Private And Personal use only

Page Navigation
1 ... 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840