Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 820
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १६ ॥ www.kobatirth.org कियत्यपि गते काले । ज्योत्स्नाक्तमिव निर्मलं ॥ रुपनस्वामिनो बिंबं । पुंमरी कक्ष्यान्वितं ॥ ८६ ॥ मूर्त तत्सुकृतमिव । दृक्पीयूषनिनं पुरः ॥ श्राविर्भविष्यति रया - नाग्यात्किं नोपलभ्यते ॥ ८७ ।। युग्मं । पंचामृतैः स संस्नाप्य । पूजयित्वा जगविभुं || रथेऽधिरोप्य पुर्यं - -प्यत्युत्सपूर्वकं ॥ ८८ ॥ साहाय्यं नूपतेर्लब्ध्वा । तस्थान्निजगोत्रिणः || पुरस्कृत्यैकजना - तीर्थं स चलिष्यति || ९ || भूमिकंपमहाघात - निर्घाताग्निप्रदीपनं ॥ मिथ्याहक्सुरसंबधं । विघ्नव्यूहं पदे पदे ॥ ७० ॥ जाग्योदयाहिलुप्यासौ । सौराष्ट्रामंडले क्रमात् ॥ निजां पुरीं मधुमती - मलमासादयिष्यति ॥ ९१ ॥ युग्मं ॥ इतश्च पूर्वं तेनैव । पूरितान्यनवन् किल ॥ वाहनानि महाचील - चीणनोटान् प्रतिस्फुटं ॥ ९२ ॥ ब्रमित्वा वायुवशतः । स्वर्णद्वीपं समासदन् ॥ अग्निदाहात्सुवर्णत्वा - निश्चितं पोतधारिभिः ॥ ३ ॥ श्रष्टादशापि पोतास्ते । नृतास्त तु निर्भृशं || प्रवेशकाल एवास्य । समेष्यंति सुजाग्यतः ॥ ए४ ॥ त्रिनिर्विशेषकं ॥ नत्वैकोऽय नरः प्राप्तं । पुरीपरिसरे मुनिं ॥ श्रीवज्रस्वामिनामानं । तस्मायावेदयिष्यति ॥ ए ॥ द्वितीयस्तु द्वादशाब्द- प्रांते पोतानुपागतान् ॥ कथयिष्यति सानंदः । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥१६॥

Loading...

Page Navigation
1 ... 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840