Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 818
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ८१४ ॥ www.kobatirth.org ति || ६४ || दुःखमाकालमाहात्म्या - मुगलानां बलं बलात् ॥ पयोधिपूरवत्पृथ्वीं | प्लावfear गृहिष्यति ॥ ६५ ॥ गोधान्यधनबालस्त्री - मध्यमांत्योत्तमान् जनान् ॥ सौराष्ट्राकचलाटादीन् । लावा यास्यति मुफलाः || ६६ || स्वस्वोचितेषु कार्येषु । वर्णान् संज्ञाप्य मुलाः ॥ दत्वा बहूनि वित्तानि । योजयिष्यंति मंगले ॥ ६७ ॥ तत्रापि जावकः श्रेष्टी । सर्ववस्तुषु कोविदः ॥ श्रर्जयिष्यति वित्तानि । धर्माणीव विचारवान् ॥ ६८ ॥ श्रार्यदेश व स्वीय - ज्ञातिमेकत्र वासयन् ॥ तत्रापि चैत्यमस्माकं । कारयिष्यति धर्मवान् ||६|| श्रार्याना - षु देशेषु । विहरंतो मुनीश्वराः ॥ तत्रायास्यति सानंदो । वंदिष्यति च जावकः ॥ ७० ॥ धर्मव्याख्याको सिद्ध-शैलोचमहिमोदये ॥ पंचमारे जावमाख्य- स्तीर्थोऽर्तेति श्रोष्यति ॥ ॥ ७१ ॥ ततः प्रणम्य सानंदो । मुनीनेवं स प्रक्ष्यति ॥ स जावडोऽहमन्यो वा । यस्तीर्थो - धारकृदू गुरो ॥ ७२ ॥ नृपयोगेन विज्ञाय | गुरुस्तु व्याहरिष्यति । अभूवन् पुंरुरीकाधिटात हिंसकाः क्रमात् ॥ ७३ ॥ मद्यमांसास कैस्तैस्तु | पंचाशयोजनावधि || परितः पुंमरीकाइे – रुइसं प्रवितन्यते ॥ ७४ ॥ यस्तं चावधिमुल्लंघ्य । भ्रमत्यर्वाग् जनः क्वचित् ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ १४ ॥

Loading...

Page Navigation
1 ... 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840