Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 816
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1152211 www.kobatirth.org 1 त्संगे ऽप्यधिरोप्यैत- तातमाह्वयिता जनात् ॥ ४४ ॥ ग्रामोचितामुपादायो- पदां सूरोऽपि तत्क्षणात् ॥ तं नमस्तेन चालिंग्या - सिष्यते निजसन्निधौ ॥ ४५ ॥ उल्लास्य मधुरैर्वाक्यै - स्तं सानंद स कोविदः ॥ कन्यां स्वनागिनेयार्थ | मार्गयिष्यति तत्समां ॥ ४६ ॥ स्वाशक्त्या नवदनो । यावत्सूरो नविष्यति । तावत् स्मित्वा स्वयं कन्या । तमेवं व्याहरिष्यति ॥ ४७ ॥ तो नृशं कर्त्ता । मच्चतुःप्रअ निर्णय ॥ स वरोऽस्तु ममानय । नोचेत्कर्त्तास्मि सत्तपः ॥ ४८ ॥ इति तक्तिमाकर्ण्य । स प्रमोदपरः कनीं ॥ सकुलामपि तां लात्वा । पुरमेष्यति सत्वरः ॥ ४५ ॥ तत् श्रुत्वा नावडोऽप्युच्चैः । कौतुकोत्तालमानसः ॥ श्रादाय स्वजनानस्म - चैत्ये स्थास्यति पुत्रवान् ॥ ५० ॥ विभूषितांगी कन्यापि । वृता तत्स्वजनैर्घनैः ॥ चैत्यमेत्य जनान् सर्वान् । चक्षुषालोकयिष्यति ॥ ५१ ॥ सर्वत्र भ्रमणात् खिन्न - मिव तचक्षुरुच्चकैः ॥ जावडयुनि लावण्य - सरस्याश्रममेष्यति ॥ ५२ ॥ इषत्स्मितोच्छ्रासक्ता । मनोरथरथ स्थितं ॥ सा सुशीला सुशीलानिर्वाणी निस्तं वदिष्यति ॥ ५३ ॥ धर्मार्थकाममोक्षाख्या -नमून शास्त्र For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ८१२ ॥

Loading...

Page Navigation
1 ... 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840