Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 814
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुज माहा० ॥१०॥ मादस्याः क्रमांत-दिकूचका बहुविक्रमाः ॥ २३ ॥ बम्म ॥ सर्वेषामधिपं ज्ञात्वा । विकमार्क सनावमः ॥ तानेकवर्णानादाय । करिष्यत्यस्य ढौकनं ॥ ॥ तुष्टोऽय विक्रमादित्य-स्तस्य सौराष्ट्रमंझले ॥ हादशान्यपुरोपेतां । दाता मधुमती पुरीं ॥ २५ ॥ वाद्यमानेषु वाद्येषु । उत्रचामर चिह्नितः ॥ पन्निर्मागधैः सारं । गायनिर्गायनीजनैः ॥ २६ ॥ हयवृंदैनवातै-वृतो मधुमती पुरीं ॥ नत्तोरणामथान्येत्य । नावको वेक्ष्यति स्वकां ॥ २७ ॥पुरमा तस्मिन्नेव कणे तस्य । नार्या पूर्वेव नास्करं ॥ लक्षणव्यंजनोपेतं । प्रसविष्यति नदंनं ॥२॥ - संपलोदितस्तस्या-नंदवार्मुिखेंदुना ।। सूनोरमंदमुघलो । न केनापि स्खलिष्यति ॥रणा पुत्रागतिश्रुतिप्रीतः। प्रविश्य स्वपुरं रयात् ॥ ददद्दानमसौ दीनान् । दयया तोषयिष्यति ॥३॥ प्रसीदिष्यति सर्वाशा । वायुर्वास्यति सौख्यकृत् ॥ सचराचरजीवानां । मनः शांतिमुपेष्यति ।। ३१ ॥स स्वसूनोरनूनोच्च-नाग्यन्नासुरवर्मणः॥ कर्त्ता स्वगोत्रानुमतं । गोत्रं जा- वड इत्यथ ॥ ३२ ॥ युग्मं ॥ स लाल्यमानो धात्रीनि-स्तत्पयःपानपोषितः ।। सुरनरुदवत्पित्राः । पूरयिष्यति वांनितं ॥ ३३ ॥ निमित्तझोक्तनूलागे । शुढे स्वविनवोदयात् ॥ नावडो ॥१॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840