Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shin Mahavir Jain Aradhana Kendra
Acharya Sh katassagens Gyanmande
शत्रुजय
माहा
॥१३॥
समर्चितान् ॥ चतुरः पुरुषार्थान मे । पुरश्चतुर वर्णय ॥ ५५ ॥ सर्वशास्त्रपयोराशि-मंथरः । स कुमारराट् ।। मंदरक्षुब्धपायोधि-ध्वनिरेवं वदिष्यति ॥ ५५ ॥ तत्वरत्नत्रयाधारः । सर्वनूतहितप्रदः ॥ चारित्रलक्षणो धर्मः । कस्य शर्मकरो न हि ॥५६॥ हिंसास्तेयपरशेहमोहक्लेश विवर्जितः॥ सप्तक्षेत्रोपयोगी स्या-दर्थोऽनर्थविनाशकः ॥ ७॥ जातिस्वन्नावगुणन-सुप्तान्यकरणः क्षणं ॥ धर्मार्थाबाधकः कामो । दंपत्यो वबंधनं ॥ ५॥ कषायदोषापगतः । साम्यवान् जितमानसः । शुक्लध्यानमयः स्वात्मा-ध्यको मोक्ष नदीरितः॥५॥ सेति निर्णयमासाद्य । नारत्यनुमितं मुदा ॥ स्वचक्षःषट्पदाधारां। तत्कंठे मोक्षति नजं ॥ ॥ ६॥ हर्षोत्कर्षान्मनःप्रीत्या । पितृभ्यां शुलवासरे ॥ तयोः कारिष्यते कामं । विवाहोन्योऽन्यरक्तयोः ॥ ६१ ॥ कदाचिद्योगतो रात्रि-शशिनोहगययोः॥ दीयमानाधिकत्वाच्च । न तयोरुपमानवत् ॥ ६॥ धनार्जने रिपुध्वंसे । चतुरश्चतुरः पृथक् ॥ उपायान् कुर्वतस्त- स्य । सेत्स्यत्यस्त्रियश्चतुः॥ ६३ ।।
कियत्यपि गते काले । नावमेऽय दिवं गते ॥ जावमः स्वपुरीमेतां । धर्मवत्पालयिष्य
॥१३॥
For Private And Personal use only

Page Navigation
1 ... 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840