Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 819
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१५॥ www.kobatirth.org कपर्दी को मियात्वी । तं दिनस्त्य तिरोषणः || १५ || अपूज्यो भगवान् जातः । श्रीयुगादिजिनेश्वरः ॥ समयेऽस्मिंस्तद्दारे । जाग्यवांश्च जवानहो ॥ ७६ ॥ कारितं बाहुबलिना | बिंत्रं श्रीप्रथमप्रज्ञोः ॥ चक्रेश्वरीं सुरीं जक्त्या । मार्गय त्वं जिनोदितः ॥ ७७ ॥ इति श्रुत्वा गुरुं नत्वा । प्रमोदोत्फुल्ललोचनः ॥ जावडः स्वगृहान् गत्वा । जिनमर्चियति ध्रुवं ॥ ७८ ॥ कृत्वा बलिविधानं च । संतोष्य क्षुदैवतं ॥ मनस्यावाय चक्रेशां । तपिष्यति समाहितः ॥ ७ ॥ मासिकात्तपसः प्रांते । तुष्टा चक्रेश्वरी सुरी ॥ साक्षाद्भूत्वा महापुंसं । तमेवं व्याहरिष्यति ॥ ८० ॥ याहि तहशिलाइंग | जगन्मध्वं च तत्प्रभुं ॥ संज्ञा धर्मचक्र | बिमाईतमोक्ष्यति ॥ ८१ ॥ जिनोदितो जवान जाग्य- जासुरो मत्प्रसादः ॥ विधास्यति महातीर्थो -द्वारं सारं सुधर्मिणां ॥ ८३ ॥ आकर्ण्य कर्णपीयूष - निनमेतद्वचः स शकू ॥ चलिष्यति चोपतक - शिलां देवीं स्मरन् हृदि ॥ ८३ ॥ प्रानृतै बहु निर्जूप | संतोष्य प्रतिमां विनोः ॥ देव्योपदिष्टां स श्रेष्टी । प्रीतिमान् प्रार्थयिष्यति ॥ ८४ ॥ लब्ध्वा प्रसादं नूपाला - धर्मचक्रमुपेत्य च ॥ जक्त्या प्रदक्षिणी कृत्या - र्चयिष्यति समाहितः ॥ ८५ ॥ For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहा० 1152411

Loading...

Page Navigation
1 ... 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840