Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 815
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 115?? 11 www.kobatirth.org ऽन्यां पुरीं नाम्ना । तेनैव स्थापयिष्यति ॥ ३४ ॥ इष्टं संजायते पुण्यात् । पुण्यदास्तु जिनेश्वराः ॥ प्रसन्नपुण्यदस्तेषु । श्रीवीरः परमेश्वरः || ३५ ॥ इतीव तत्र सोऽस्माकं । प्रासाद कारयिष्यति || पार्श्वे च पौषधागारं । धर्मध्यानविधीज्ञया ॥ ३६ ॥ युग्मं ॥ मुक्तत्वाथ रिंखन विधिं । पादचंक्रमणकमः ॥ कुमारः पंचवार्षीयः । कलाभ्यासं विधास्यति ॥ ३७ ॥ स्थि मध्यं वस्तस्मिंस्तत्पितुर्मनसि तथा । तद्योग्यकन्याचिंता च । प्रवेशं हि करिष्यति ॥ ॥ ३८ ॥ विज्ञाय कांपीब्यपुरे । स्वजातीयान् सहस्रशः ॥ तत्तल्लक्षणदकं स । स्वं झालं मेपयिष्यति ॥ ३ ॥ इतः स गछन् कांपिल्यं । शत्रुंजयतले पथि || घेटीग्रामे निशामेकामुषिष्यति निमित्ततः ॥ ४० ॥ Acharya Shri Kailassagarsuri Gyanmandir इतस्तत्र पुरे सूर - स्तज्जातीयो वणिग्वरः । वसत्यस्य सुतारत्नं । सुशीलेति जविष्यति ॥ ४१ ॥ लब्धवाणीवरा सा तु । देवस्त्रीसमविग्रहा || स्वगृहाजिरमासाद्य । तमी क्षिष्यति कौतुकात् ॥ ४२ ॥ मातुलो जावडस्यापि । तारास्विव शशिप्रजां ॥ कन्यास्वन्यासु तां वीक्ष्य । स विस्मयमवाप्स्यति ॥ ४३ ॥ ज्ञात्वा तन्नाम तोत्रं । तामाकार्य निमित्तवित् ॥ उ For Private And Personal Use Only माहा० 11 G?? 18

Loading...

Page Navigation
1 ... 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840