Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 813
________________ Shatavain Aradhana Kendra Acharya Sh Kalassagensen Gyantande शत्रंजय माहा |Gom प्यदोऽस्मानि-रुक्तं बहुशुन्नाय ते ॥ त्वत्सूनुस्तु ततो इच्या-तीर्थमप्युइरिष्यति ॥ १३॥ सा नस्यत्यय तौ हृष्टा । धर्मलान्नाशिषं च तौ ॥ दत्वा स्वाश्रयमासाद्य । गुरुपादान् श्रयिष्यतः ॥ १४ ॥ सा च हट्टं गृहात्प्राप्ता । तुरगीक्रयिकं नरं ॥ दृष्ट्वा पत्युर्मुनेर्वाक्यं । वक्यतीदृग् हितप्रदं ॥ १५ ॥ किंचिदुःशाररौक्येण । व्येणावीं स नावडः ॥ गृहिष्यति गृहायातां । कामधेनुमिवांगिनीं ॥१६॥ मुक्त्वा सर्वाणि कर्माणि । स तामेव श्रयिष्यति ।। शुनोदक हि यस्तु । पाल्यते सर्वयत्नतः ॥ १७ ॥ समये साथ सर्वांग-स्फुरजकणलक्षितं ॥ न. चैःश्रवोऽनुजन्मान-मिवाश्वं प्रसविष्यति ॥ १७॥ त्रिहायनः किशोरोऽयास स्वतेजोनिरंशुवत् ॥ राजस्पृहायै नविता । तत्तजननिवेदितः ॥१५॥ तपनोऽय नृपोऽन्येत्य । तदगृहान् स्वयमुत्सुकः ॥ तस्मै लत्रयं दत्वा । वि. तमश्वं गृहिष्यति ॥ ३० ॥ सोऽपि तविणैरवी-नयसीः संग्रहिष्यति ॥ तत्तत्तरगरत्नानां । खानीर्दारिद्यनाशिनीः॥१॥ सप्ततिः सन्तिन्निः सप्त-सप्तिभुवनमेककं ॥ नद्योतयत्यदःमूनु-स्त्रिलोकी द्योतयिष्यति ॥ २२ ॥ इति चास्य नविष्यति । त्रिगणास्ते ततोऽपि च ॥ क्र ૧૦૨ For Private And Personal use only

Loading...

Page Navigation
1 ... 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840