Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
॥
स्तविन्यस्त-धर्माशोह्यपरे न हि ॥ एए ॥ आयुर्वर्षशतं प्रपाल्य नगवान सम्मेतशैलं गतो। माहा मासेनानशनेन कर्मविलयं कृत्वा त्रयस्त्रिंशता ॥ साध तैः श्रमणैः सिताष्टमदिने मासे शुचौ निर्वृतो । राधायां त्रिदशैः कृतांत्यकरणः श्रीपार्श्वनाश्रो जिनः ॥ ए६ ॥ श्रीहस्तिसेनोपि निजं तनूजं । महारथे युज्यमयो विधाय ॥ शत्रुजये साम्यसमाश्रयेण । समाश्रयत्सि
सुसद्म शांतः ॥ ए ॥ ये सिश मुनयोऽपि संघपतयस्तीर्थोऽवृतिप्रतिणः ( केचित्ते सुरराज तेऽत्र कथिताः कालेऽवसर्पत्यपि ॥ अस्मत्तोऽपि च ये हि नाविन इदकांतं महाखिनो। यावत्तानपि नावनासुरमनाः पुण्यान् शृणु प्रस्तुतान ॥ ए ॥ श्रीशत्रुजयशैलराजचरितं श्रोतुश्च वस्तुस्विधा । शुद्ध्या बुद्धिविवाईनं रविरिवाऽज्ञानांध्यनुनिर्मलं ॥ रुग्दारिद्यविषापमृत्युशमनं पीयूषवत्स्वादु यत् । कृत्वा कर्मनिषूदनं किल ददात्यानंदमुच्चैः पदं ॥ ए ॥ इतो,
वैनारमस्माकं । गतानां वचसा नृपः ॥ कृत्वा यात्रां श्रेणिकोऽपि । चैत्यान्यत्र पुरेऽपि च ॥ म॥ १० ॥ अस्मनिर्वाणतो वर्षे-स्त्रिनिः सार्धाष्टमासकैः ॥ धर्मविप्लावकः शक्र । पंचमारो
नविष्यति ॥१॥ ततः शनैश्चतुर्तिः षट्-पष्टिनिर्वत्सरैर्दिनैः ॥ पंचचत्वारिंशतापि । विक्र
॥
For Private And Personal use only

Page Navigation
1 ... 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840