Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 812
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय मादा ॥ ० ॥ मार्को महीमिमां ॥॥ सिइसेनोपदेशेना-नृणीकृत्य जिनोक्तवत् ॥ अस्मत्संवत्सरं लु- प्त्वा । स्वं तमाविष्करिष्यति ॥ ३ ॥ युग्मं ॥ इतश्च कांपिढ्यपुरे । सुरेशाईहाईते ॥ नविता नावाश्रेष्टी। व्यवहारिशिरोमणिः ॥५॥ नवित्री नावला नाम । तत्पत्नी तीव्रशीलना ॥ धर्माश्रिता दांतिरिव । रेजे या नावडानुगा ॥५॥ गृहव्रतं पालयतो-स्तयोर्यास्यति वासराः ॥ सुखमाकालवत्स्वैर-धर्मकर्मसमाश्रयात् ॥ ॥६॥ चंचलाचंचला लक्ष्मीः । स्वलदमकलितालयात् ॥ पालितापि चिरं तस्य । पलास्यत्यपि पश्यतः ॥ ७॥ यातेऽपि इविणे सत्वं । न तयोर्यास्यति क्वचित् ॥ सत्वसाध्या हि यत्सर्वाः। क्रियाः पुंसां मनीषिताः ॥ ॥ अल्पवेषधरो घल्प-सद्मगोऽल्पस्वमान् पुनः॥ सोऽनल्पन्नावन्नम । कर्ता हट्टार्जनाद्ययं ॥ ए॥ त्रिसंध्यं जिनमर्चित्वा । नमिष्यति गुरूनसौ ॥ क्ष्योर्हि संध्ययोर्नक्या । प्रतिस्यति निर्मलः ॥ १० ॥ अन्यदा विहरंतौ हा-वैष्य- तस्तमहान् मुनी॥ नावला प्रतिलाच्याथ । प्रक्ष्यति स्वधनागमं ॥१॥ विदित्वाथ तयोरेको । व्याहरिष्यति तामिति ॥ विक्रेतुरद्य तुरगी। ग्राह्या बहुधनाप्तये ॥१२॥ सावद्यम ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840