________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
मादा
॥
०
॥
मार्को महीमिमां ॥॥ सिइसेनोपदेशेना-नृणीकृत्य जिनोक्तवत् ॥ अस्मत्संवत्सरं लु- प्त्वा । स्वं तमाविष्करिष्यति ॥ ३ ॥ युग्मं ॥
इतश्च कांपिढ्यपुरे । सुरेशाईहाईते ॥ नविता नावाश्रेष्टी। व्यवहारिशिरोमणिः ॥५॥ नवित्री नावला नाम । तत्पत्नी तीव्रशीलना ॥ धर्माश्रिता दांतिरिव । रेजे या नावडानुगा ॥५॥ गृहव्रतं पालयतो-स्तयोर्यास्यति वासराः ॥ सुखमाकालवत्स्वैर-धर्मकर्मसमाश्रयात् ॥ ॥६॥ चंचलाचंचला लक्ष्मीः । स्वलदमकलितालयात् ॥ पालितापि चिरं तस्य । पलास्यत्यपि पश्यतः ॥ ७॥ यातेऽपि इविणे सत्वं । न तयोर्यास्यति क्वचित् ॥ सत्वसाध्या हि यत्सर्वाः। क्रियाः पुंसां मनीषिताः ॥ ॥ अल्पवेषधरो घल्प-सद्मगोऽल्पस्वमान् पुनः॥ सोऽनल्पन्नावन्नम । कर्ता हट्टार्जनाद्ययं ॥ ए॥ त्रिसंध्यं जिनमर्चित्वा । नमिष्यति गुरूनसौ ॥ क्ष्योर्हि संध्ययोर्नक्या । प्रतिस्यति निर्मलः ॥ १० ॥ अन्यदा विहरंतौ हा-वैष्य- तस्तमहान् मुनी॥ नावला प्रतिलाच्याथ । प्रक्ष्यति स्वधनागमं ॥१॥ विदित्वाथ तयोरेको । व्याहरिष्यति तामिति ॥ विक्रेतुरद्य तुरगी। ग्राह्या बहुधनाप्तये ॥१२॥ सावद्यम
॥
For Private And Personal use only