________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
(190211
www.kobatirth.org
नमुवाच सः ॥ गुरोः पाखंमिनः कस्मा -दयमासादितो वृषः ॥ ४१ ॥ स जगाद चतुर्ज्ञान - घरः शीलगुणोज्ज्वलः ॥ दयामये गुरुर्ध में । स्थापत्यासूनुरत्र मे || ४२ || सुदर्शनेन तैः शिष्यै - लाशोकवने वृतः ॥ शुकस्तं मुनिमालोक्यो -पन्यासे प्रश्नमाददे ॥ ४३ ॥ अनेकांतावावर्त्त - भ्रस्यत्पदततिः शुकः ॥ क्रमान्निरुत्तरश्चक्रे । स्थापत्यासूनुसूरिणा ॥ ४४ ॥ सोऽईन्मतामृतस्वाद- लोलुपः शिष्यसंयुतः || जग्राह चारुचारित्रं । क्रमात्सूरिपदं तथा ॥ ४५ ॥ स्वकालमश्र विज्ञाय । स्थापत्यासूनुरंभ्रमः ॥ पुंडरीकाचले प्रापा - नशनं नवनीरुकः ॥ ॥ ४६ ॥ मासांते तीर्थमाहात्म्या - जिनध्यानपरायणः || परिवारयुतः प्राप । स्थापत्यापत्यमयं ॥ ४७ || विहरन् स शुकाचार्यः । शैलकाख्यं पुरं गतः || प्रदीयत्रीलकं तं । मंत्रिJ पंचतं ॥ ४८ ॥ श्रधीतवादशांगोऽथ । शैलकोऽपि महातपाः ॥ प्राप्तसूरिपदः पृथ्वीं पा दन्यासैरपावयत् ॥ ४५ ॥ शुकनद्वारकोऽप्येवं । विहृत्य वसुधां चिरं ॥ शत्रुंजये महातीर्थेSaशनात्प्राप केवलं ॥ ५० मासांते ज्येष्टराकायां । सहस्रमुनिमंडितः ॥ सिहानंतचतुष्कोsसौ | सिद्धानां पदमासन् ॥ ५१ ॥ इतः श्रीशैलकाचार्यः । कालातिक्रांतज्ञोजनात् ॥ रोगा
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहा०
॥ ७१ ॥!