SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय - माहा ॥ ३॥ क्रांतवपुः प्राप । शैलकं नाम पत्तनं ॥ ५५ ॥ मदुकस्तत्सुतो राजा । ज्ञात्वायातं मुनीश्वरं ॥ परिवारयुतो गत्वा । प्रणनाम सुन्नक्तिमान् || ५३ ॥ पुण्यपोषकरां वाणी । तोपत्नन्महुको नृपः ॥ निशम्य स्वगुरोधर्मं । जग्राह श्रावकोचितं || ५ || शुष्कमांसरसं कृष्णं । तं नत्वा नृपतिर्जगौ ॥ युष्मदादशेतः शुरै-श्चिकित्साम्येष वो गुरो ॥ ५५ ॥ तदादेशमय प्रा- प्य । वैद्यैरेनं महीपतिः ॥ अचिकित्सयदात्मान-मपि दुष्कर्मरोगतः ॥ ५६ ॥ रसगृध्रममुं ज्ञात्वा । मुक्त्वा पंधक शिष्यकं ॥ विजया दा कार्तिके मासि । राकायां स हि पंथकः ॥ प्रतिकामन प्रगे सप्तं । म जागरयर ॥ ए॥ को मां जागरयत्युच्चै-रुच्चरन् गुरुरुचितः॥ पंथकोऽपि तथालोक्य । विनयादित्यवोचत ।। ५७ || धिग्मया दामणादना-चतुर्मासकपारणे ॥ यूयं जागरिताः पूज्या-स्तत्वमध्वं कमापराः ॥ एए॥ तस्येति विनयं वीक्ष्य । गरुश्चेतसि ललितः ॥ निनिंदात्मानमत्यथै । तथा चारित्रदूषकं ॥ ६० ॥ धिग्मया रसनेण । निर्जितेनाजितात्मना ॥ आनिन्ये धमरत्नस्य । मालिन्य शिश्रितत्वतः ।। ६१ ॥ प्रतिक्रमयितानेन । निशतंज्ञविनिर्गमात् ॥ विधा ॥७२॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy