________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहा
॥७३॥
जागरितोऽस्म्येष । गतमोहांधकारतः ॥ ६ ॥ इत्यात्मगर्हणायुक्तो । मुक्तदोषपरिग्रहः॥ सं- सक्तः परिवारेण । विजहार स नूतलं ॥ ६३ ॥ अनुगृह्य घनं लोकं । श्रीशैलकगुरुर्गुरुः ॥ गत्वा शत्रुजये तीर्थे। जग्राहानशनं सुधीः ।। ६५ ॥ मुनिपंचशतीयुक्तः । केवलज्ञाननिर्मलः ॥ मासांते स शिवागार-मशृंगारयदात्मना ॥ ६५ ॥ स्थापत्यासुतशुकशैलकादिवाचं-यमपतयो यदिह शिवं च लेनिरे ते ॥ तेनोच्चैरिदमतितीर्थमादिवंद्यं । नानापि प्रबलकुकर्मममन्नेदि ॥६५॥
इतश्च पांमवा नेमेः । श्रुत्वा शत्रुजयप्रथां ॥ स्वजन्म सार्थकं कत्तु । चक्रुर्यात्रामनोरणं ॥६६॥ पांडुः स्वर्गादथागत्य । प्रीत्या तानित्यत्नापत ॥ मनोरथोऽयं नो वत्साः विनाव्यते ॥ ६७ ॥ पुंडरीकाचले यात्रां । कुवैतु विशदाशयाः ॥ साहाय्यमेष कर्तास्मि । मर हापुण्यवतां हि वः ॥ ६॥ इत्यादेशं पितुः प्राप्य । पांडवाः प्रीतिशालिनः । तदैव नूपती-
न सर्वां-स्तद्यात्रायै न्यमंत्रयन् ॥ ६॥ ॥ सहर्षास्तेऽय नूपालाः । स्वरुद्ध्या हस्तिनापुरं ॥ प्रापुर्बहुपरिवाराः । सत्कृताः पांडुसूनुनिः ॥ ७० ॥ सुदिनेऽथ मणीबिंबं । स्वर्णदेवालयस्थि
STA पमा वत्साः। शजादका
॥३
For Private And Personal use only