SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥७३॥ जागरितोऽस्म्येष । गतमोहांधकारतः ॥ ६ ॥ इत्यात्मगर्हणायुक्तो । मुक्तदोषपरिग्रहः॥ सं- सक्तः परिवारेण । विजहार स नूतलं ॥ ६३ ॥ अनुगृह्य घनं लोकं । श्रीशैलकगुरुर्गुरुः ॥ गत्वा शत्रुजये तीर्थे। जग्राहानशनं सुधीः ।। ६५ ॥ मुनिपंचशतीयुक्तः । केवलज्ञाननिर्मलः ॥ मासांते स शिवागार-मशृंगारयदात्मना ॥ ६५ ॥ स्थापत्यासुतशुकशैलकादिवाचं-यमपतयो यदिह शिवं च लेनिरे ते ॥ तेनोच्चैरिदमतितीर्थमादिवंद्यं । नानापि प्रबलकुकर्मममन्नेदि ॥६५॥ इतश्च पांमवा नेमेः । श्रुत्वा शत्रुजयप्रथां ॥ स्वजन्म सार्थकं कत्तु । चक्रुर्यात्रामनोरणं ॥६६॥ पांडुः स्वर्गादथागत्य । प्रीत्या तानित्यत्नापत ॥ मनोरथोऽयं नो वत्साः विनाव्यते ॥ ६७ ॥ पुंडरीकाचले यात्रां । कुवैतु विशदाशयाः ॥ साहाय्यमेष कर्तास्मि । मर हापुण्यवतां हि वः ॥ ६॥ इत्यादेशं पितुः प्राप्य । पांडवाः प्रीतिशालिनः । तदैव नूपती- न सर्वां-स्तद्यात्रायै न्यमंत्रयन् ॥ ६॥ ॥ सहर्षास्तेऽय नूपालाः । स्वरुद्ध्या हस्तिनापुरं ॥ प्रापुर्बहुपरिवाराः । सत्कृताः पांडुसूनुनिः ॥ ७० ॥ सुदिनेऽथ मणीबिंबं । स्वर्णदेवालयस्थि STA पमा वत्साः। शजादका ॥३ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy