________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय |
11 300 ||
www.kobatirth.org
धनः ॥ स च स्थापत्यांगजन्मा । प्रार्थयद्विविधाग्रहः || ३० || स्वापतेयनृतं सापि । स्थालमादाय माधवं ॥ व्यजिज्ञपत्स्वपुत्रस्य । दीहादानोदिता ॥ ३१ ॥ कृष्णोऽपि जवतृष्णाकृ - इचस्तस्य पुरो जगौ ॥ स चात्यंतविरक्तत्वा-तत्वात्तन्मन्यतेस्म न ॥ ३२ ॥ ततो हृष्ट हृषीकेश | दीक्षादानाभिलाषिणां || पुर्याघोषयदाह्वाना - करं तमनुयायिनां ॥ ३३ ॥ ततः स
पुरुषा । श्रमिलन व्रतकांक्षिणः ॥ समं तैरथ तस्यापि । कृष्णो दीक्षोत्सवं व्यधात् ॥ ३४ ॥ स च नेमिजिनध्यान- निधानाधिपतिर्यतिः ॥ श्रुतज्ञानवरो जज्ञे । क्रमात्तैर्यतिभिः समं ॥ ॥ ३५ ॥ जीवाजीवादितत्वज्ञं । स्वामी सूरिपदे न्यधात् ॥ सोऽपि तैर्यतिभिः सार्द्धं । विजहार धरातले || ३६ || स्थापत्यासूराचार्यो । विहरन शैलके पुरे || व्यधादणुव्रतधरं । शीलकं नाम पार्थिवं ॥ ३७ ॥ ततः सौगंधिकापुर्वी । वनस्थः स प्रसिद्धिनाक् ।। सुदर्शनेन न केन । परिव्राजां नमस्कृतः ॥ ३८ ॥ स श्रेष्टी धर्ममाकर्ण्य । तस्माजीवदयामयं । जग्राहाग्रहतः को हि । चिंतारत्नं न कांति ॥ ३७ ॥ परिव्राड् तद्गुरुः पूर्वः । शुकः शिष्यसहस्रयुक् || देशांतराडुपायात स्तं पुरं नृशमुत्सुकः ॥ ४० ॥ अन्यादृशमिवालोक्य । सुदर्श
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
1130011