SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय | 11 300 || www.kobatirth.org धनः ॥ स च स्थापत्यांगजन्मा । प्रार्थयद्विविधाग्रहः || ३० || स्वापतेयनृतं सापि । स्थालमादाय माधवं ॥ व्यजिज्ञपत्स्वपुत्रस्य । दीहादानोदिता ॥ ३१ ॥ कृष्णोऽपि जवतृष्णाकृ - इचस्तस्य पुरो जगौ ॥ स चात्यंतविरक्तत्वा-तत्वात्तन्मन्यतेस्म न ॥ ३२ ॥ ततो हृष्ट हृषीकेश | दीक्षादानाभिलाषिणां || पुर्याघोषयदाह्वाना - करं तमनुयायिनां ॥ ३३ ॥ ततः स पुरुषा । श्रमिलन व्रतकांक्षिणः ॥ समं तैरथ तस्यापि । कृष्णो दीक्षोत्सवं व्यधात् ॥ ३४ ॥ स च नेमिजिनध्यान- निधानाधिपतिर्यतिः ॥ श्रुतज्ञानवरो जज्ञे । क्रमात्तैर्यतिभिः समं ॥ ॥ ३५ ॥ जीवाजीवादितत्वज्ञं । स्वामी सूरिपदे न्यधात् ॥ सोऽपि तैर्यतिभिः सार्द्धं । विजहार धरातले || ३६ || स्थापत्यासूराचार्यो । विहरन शैलके पुरे || व्यधादणुव्रतधरं । शीलकं नाम पार्थिवं ॥ ३७ ॥ ततः सौगंधिकापुर्वी । वनस्थः स प्रसिद्धिनाक् ।। सुदर्शनेन न केन । परिव्राजां नमस्कृतः ॥ ३८ ॥ स श्रेष्टी धर्ममाकर्ण्य । तस्माजीवदयामयं । जग्राहाग्रहतः को हि । चिंतारत्नं न कांति ॥ ३७ ॥ परिव्राड् तद्गुरुः पूर्वः । शुकः शिष्यसहस्रयुक् || देशांतराडुपायात स्तं पुरं नृशमुत्सुकः ॥ ४० ॥ अन्यादृशमिवालोक्य । सुदर्श For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० 1130011
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy