Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
शत्रंजय
माहाण
॥७०३॥
याम्यहं ॥५२॥ कोपाटोपादिति ध्यात्वा । युंक्ते ध्यानं स यावता ॥ तावत्तथास्थं स्वविभु-मपश्यच्चाप्यदूयत ॥ ५३॥ तदैव सपरीवार-स्तत्रैत्याहिशरीरनृत् ॥ फणास्त्रमधानोगी। -कोर्धरन् स्वामिनं स हि ॥ ५५ ॥ संगीत विनोरग्रे-सूत्रयत्तधूजनः ॥ समवृत्तिर्विभुश्वासीद् । योरपि स दोषमुक् ॥ ५५ ॥ व्यरमत्स यदा वृष्टे-र्न तदा धरणः क्रुधा ॥ स्वनत्यानादिशन्मक्षु । विपक्षयदक्षिणान् ॥ ५६॥ मेघमाली स तान् दृष्टा । कोपारुणविलोचनान ॥ तं द्रुत्वा विनोः पादा-नशिश्रयदमंदधीः ॥ ५७ ॥ संजहाराब्दबंदं त-ननत्योवाच सोऽसुरः॥ अनात्मझेन यत् स्वामिन् । मयाचरि क्षमस्व तत् ॥ ७॥ दासोऽतःपरमस्मीश । तव विश्वजनप्रन्नोः॥ त्वं सदा तु दयाधारो । विशेषादपि तां कुरु ॥ एए ॥ त्रैलोक्यत्राणजन्नाथ । यन्मां मर्षितवान् नवान् ॥ तद्धियैव हिषन् सूर्यः। खद्योतं किं नलऊते ॥ ६० ॥ कठोऽपीठमनूत्स्वामि-सेवको धरणेश्वत् ॥ धरणानुमतितः संधे । प्रत्यूहव्यू- ॥३॥ हनाशनः ॥ ६१ ॥ धरणेंकगद्यास्ते । बनूवुः पार्श्वशासने ॥ महोत्सवकरास्तत्त-समीहि तविधानतः ॥ ६ ॥ गतेष्वय विभुं नत्वा । तेषु स्वं स्वं पदं प्रति ॥ स्वामी विहर्नुमन्यत्र ।
For Private And Personal use only

Page Navigation
1 ... 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840