________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
शत्रंजय
माहाण
॥७०३॥
याम्यहं ॥५२॥ कोपाटोपादिति ध्यात्वा । युंक्ते ध्यानं स यावता ॥ तावत्तथास्थं स्वविभु-मपश्यच्चाप्यदूयत ॥ ५३॥ तदैव सपरीवार-स्तत्रैत्याहिशरीरनृत् ॥ फणास्त्रमधानोगी। -कोर्धरन् स्वामिनं स हि ॥ ५५ ॥ संगीत विनोरग्रे-सूत्रयत्तधूजनः ॥ समवृत्तिर्विभुश्वासीद् । योरपि स दोषमुक् ॥ ५५ ॥ व्यरमत्स यदा वृष्टे-र्न तदा धरणः क्रुधा ॥ स्वनत्यानादिशन्मक्षु । विपक्षयदक्षिणान् ॥ ५६॥ मेघमाली स तान् दृष्टा । कोपारुणविलोचनान ॥ तं द्रुत्वा विनोः पादा-नशिश्रयदमंदधीः ॥ ५७ ॥ संजहाराब्दबंदं त-ननत्योवाच सोऽसुरः॥ अनात्मझेन यत् स्वामिन् । मयाचरि क्षमस्व तत् ॥ ७॥ दासोऽतःपरमस्मीश । तव विश्वजनप्रन्नोः॥ त्वं सदा तु दयाधारो । विशेषादपि तां कुरु ॥ एए ॥ त्रैलोक्यत्राणजन्नाथ । यन्मां मर्षितवान् नवान् ॥ तद्धियैव हिषन् सूर्यः। खद्योतं किं नलऊते ॥ ६० ॥ कठोऽपीठमनूत्स्वामि-सेवको धरणेश्वत् ॥ धरणानुमतितः संधे । प्रत्यूहव्यू- ॥३॥ हनाशनः ॥ ६१ ॥ धरणेंकगद्यास्ते । बनूवुः पार्श्वशासने ॥ महोत्सवकरास्तत्त-समीहि तविधानतः ॥ ६ ॥ गतेष्वय विभुं नत्वा । तेषु स्वं स्वं पदं प्रति ॥ स्वामी विहर्नुमन्यत्र ।
For Private And Personal use only