SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ Sh incha kenge Acharya Sha Kalassagaran Gyanmandi माहा शत्रंजय दशनवारातिः । कासुर नपेत्य च ।। नपसर्गान् बलान्वेषी । क मारताद्भुतान् ॥ ४ ॥ो- पिपिहिपाराति-वेतालव्यालवृश्चिकैः ॥ अप्योन्यं विभुं ज्ञात्वा । विचकार पयोमुचः॥४॥ ॥७॥ - नन्मूलयन जुमान् गल्ल-शैलानुझाययन् बलात् ॥ कल्पांतारंनकारीव । ववौ वायुः सुःस हः ॥ ४ ॥ स्फोटयन वसुधां शैलान् । पाटयंस्त्रासयन गजान ॥ जगर्ज निष्टुरं मेघः । प्र। भुकोनकरः किमु ॥ ४५ ॥ स्वस्य प्रवेशयोग्यां किं । गौ कुर्वनिवांबुदः ॥ धारासारैर्महा ती त्रै-ववर्षाशनिदृशं ॥ ६ ॥ न श्वभ्रषु न गर्नासु । न नदीनिऊ रेष्वपि ॥ तमोवत्तज्जलं कापि। न ममौ सर्वतो लुगत् || ४ ॥ यथाशनिर्यथा विद्युत् । यया वारि प्रसर्पते ॥ तथा तथा विनोान-प्रदीपस्तु प्रवर्धते ॥ ४० ॥ न स्थिरायां न नूधेषु । विनौ स्थैर्यमन्जूतदा ॥ यदकंपंत तेऽप्युच्चै-न प्रभुानतो मनाक् ॥ ४॥ प्रवर्धनंबुपूरोऽय । नीचगाम्यपि यो नज्ञ॥ तत्संगादिव सोऽप्युच्चै-विनोनासापुटं ययौ ॥ ५० ॥ तो धरणनागस्य । तत्संगादिव विष्टरं ॥ अकंपतोललझा: । पोतवत्सोऽप्यचिंतयत् ॥१॥ अचाख्यं मेरुवत्केन । मदासनमचालि रे ॥ बजेणाद्य शिरस्तस्य । हत्वा संचूर्ण ॥ २॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy