SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा० ॥ १॥ तो विभुः शिवपुर्या । वने कौशांबके ददौ ॥ कायोत्सर्गमियायाशु । धरणस्तत्र वंदि- तुं ॥३१॥ व्युदस्यतेऽनेन मम । नवताप इतीव सः॥ प्रन्नोरुपर्यधान्नागः । स्वफणातपवारणं ॥ ३२ ॥ अंतःपुरीजनरग्रे । विनोः संगीतकं व्यधात् ॥ तादृशानां हि सनक्ति-वख्येवं पल्लवत्यपि ॥ ३३ ॥ तदादि सा पुरी जझे-ऽदिग्त्रेत्यनिधानतः ॥ यथा यथा महांतः स्युयत्र स्यात्तत्तथैव हि ॥ ३४॥ गत्वा तत्राहिबत्रायां । यो नमत्य निशं जिनं ।। स नम्यते जगल्लोकै-लब्ध्वा पदमखंमितं ॥ ३५ ॥ तस्थावथ विनू राज-पुरे प्रतिमया स्थिरः ॥ आगत्येश्वरनूपेन । वंदितश्चातिसंमदात् ।। ३६ ॥ ज्ञात्वा पूर्वनवं स्वामि-दर्शनाच्छुन्नदर्शनः ॥ तत्राकार्षिन्मदोनुंगं । प्रासादं पृथिवीपतिः ॥ ३७ ॥ स्वस्य प्राग्नवमूर्तिं च । कौकुंटीमीश्वरो व्यधात् ॥ यत्तदाद्यन्नवत्ती । कुर्कुटेश्वरमित्यदः ॥ ३० ॥ सुराः सन्निहितास्तहि । तीर्थमाविश्य तस्थुषः ॥ तद्ध्यातॄणां सदा कामं । व्यधुः कल्पामा श्च ॥ ३५ ॥ यस्तत्रस्थं जिनं ध्याय-त्यनिश नक्तिनासुरः ॥ किंकरंति सुरास्तस्य । पूर्णकामस्य वेश्मनि ॥ ४० ॥ श्तश्च विहरनाथ-स्तापसाश्रमसन्निधौ ॥ पुरासन्ने व्यधात्कायो-सर्ग ने कुकर्मणां ॥१॥श्तो ॥१॥ ૧૦૧ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy