________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
॥
॥
दृष्ट्वा विभुं पूर्वनव-स्मरणात्सेवतेस्म सः॥ २०॥ अपि पार्श्व स्थिता देवाः । संगीतकमसूत्र- माहा यन् । त्रिसंध्यं वांगणे॥ प्राप्ते कल्पझै क नदासते॥१॥ विनौ गतेंगराजस्तु । नेतुं तत्राग-4 मjि ॥ अप्रेक्ष्यातिविषण्मोऽनू-अष्टचिंतामणिरिव ॥ २५ ॥ मूर्गलुं तमिति प्रेक्ष्य । नृपं तत्प्रीतिहेतवे ॥ तत्र चक्रुः सुरा मूनि । नवहस्तमितां प्रनोः॥ २३ ॥ मृतः कालवशाइस्ती) । तत्रानूध्यंतरामरः ॥ सोऽप्यन्ये च मनःकामं । तद्ध्यातॄणामपूरयन् ॥ २५ ॥ अंगराजोऽपि हृष्टः सन् । व्यधात्प्रासादमुच्चकैः ॥ कलिकुंममिति ख्यातं । तीर्थमेततदाद्यनूत् ॥ २५ ॥ कलौ गिरौ कुंडतटे। प्रतिमा यो जगत्प्रन्नोः॥ पश्यति स्मरति प्रीत्या-र्चयत्यस्येहितं नवेत् ॥ २६ ॥ महातीर्थमिदं देवै-नत्याधिष्टितमीप्सितं ॥ दत्ते जवक्ष्यस्यापि । मंत्रध्यानाततोऽधिकं ॥ २७॥ लब्ध्वा सस्तो धर्म । कलिकुंडस्य योऽर्हतः ॥ ध्यायत्यशंकचित्तःसंस्तस्य दूरे न सिझ्यः॥ २०॥ क्षुशेपसगैयों ध्यायन । शुन्यत्यपि कदाचन ॥ स सिंहजे- ॥oon ता गोमायु-फेत्कृतैरिव नश्यति ॥ २॥ ब्रह्मचारी मिताहारी। दांतो विजितशात्रवः॥ जपन मंत्रं गुरोवाक्या-दचिरात्सिभिमाप्नुयात् ।। ३०॥
For Private And Personal use only