________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
शत्रुजयत्त । बाल्यं तेनानुन्नूय च ॥ सर्वदोषमुचा मुक्तं । युक्ता तत्र विचारणा ॥ १० ॥ पित्राग्रहा-
त्स तारुण्ये । नरवर्मनृपात्मजां। प्रत्नावती महोत्साहा-दृढ़वान् सत्पन्नावती ॥ ११॥ परिव्राजकमन्येद्युः । कठं शतपोम ॥ हगत् स बोधयामास । धूमा हिनिदर्शनात् ॥१शा
ज्वालाकुलस्त्यजन प्राणान् । सर्पः पार्वावलोकनात् ॥ अनूत् श्वज्रपति ना | धरणोऽक4 रुणोनितः ॥ १३ ॥ ॥ निंद्यमानः को लोकै-हिंसामिश्रकुकर्मनृत् ॥ वहन पार्श्वे रुषं मृ. त्वा । मेघमाल्यसुरोऽजवत् ॥ १५ ॥
त्रिंशददीमतिक्रम्य । लोकांतिकसुरार्चितः ॥ दत्वा संवत्सरं दानं । प्रभुर्दीवात्सुकोऽजनि ॥ १५॥ पौषे सितौ च राधाया-मेकादश्यां कृताष्टमः ॥ प्रागंशेऽह्नि विभुर्दीक्षा-मग्रहीत्रिशतीनृपैः ॥ १६ ॥ मनःपर्यवसंज्ञे च । ज्ञाने जाते विनोः सुराः ॥ नत्वा स्वं स्वं पदं प्रापुः । स्मरंतो मानसे जिनं ॥ १७॥हितीयेऽह्नि कोपकटे । सनिवेशे जगत्प्रभुः॥ चकार परमानेन । पारणं धन्यवेश्मनि ॥ १७॥ विहरन् कलिगिरौ कुंड-समस्य सरसस्तटे ॥ कादंबर्यामटव्यां स । कायोत्सर्गमदात्प्रभुः ॥१५॥ महीघरो गजः पातुं । जलं तत्र समागतः॥
||UU
For Private And Personal use only