________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥७८॥
www.kobatirth.org
॥ चतुर्दशमः सर्गः प्रारम्यते ॥
फलाम किराद्यस्य । मुखेदोर्नखदीधितेः । तमस्त्रिजगतो यातं । स पार्श्वः पातु वो जिनः || १ || जंबूद्दीपेऽत्र भरते । पुरी वाणारसी वरा || गंगानुबिंबनात्स्वःपू - रिवासौ राजवत्यनूत् ॥ २ ॥ ऐवाको भारते वंशे । यशश्वत्रो गुणालयः ॥ तत्रासीदश्वसेनाख्यो । जिनाशाकलितो नृपः ॥ ३ ॥ अनिरामगुणोद्दामा । वामावामाशयाजनि ॥ सर्ववामाशि रोरत्नं । शीलधामास्य वल्लभा ॥ ४ ॥ सान्यदा यामिनीयामे । तुर्ये वर्यसुखाकरान ॥ शयाना शयनीयेऽथा - पश्यत्स्वप्नांश्चतुर्दश ॥ ५ ॥ चैत्रे सितौ चतुर्थ्यां ने । विशाखायां जिनेश्वरः || तऊर्जे प्राणतादागा - दुद्योतश्च जगत्रये ॥ ६ ॥ पूर्णेऽथ काले पौषस्य | दशम्यां मैत्र सुतं ॥ सासुत श्यामलं सर्प-ध्वजमिड्यं सुरासुरैः ॥ ७ ॥ देवी निर्देववृंदैश्व । कृते मेरौ महोत्सवे || नूपोऽपि विजवोत्कर्षा - त्सहर्षस्तं व्यधाहु ॥ ८ ॥ अंबास्मिन् गर्भगे पार्श्वे । सर्प सतत ॥ इतीव निर्ममे तस्य । पार्श्व इत्यभिधां पिता ॥ ए ॥ अल्पदोषनृदित्या
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥७८॥