SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ Shin Maha Jain Aradhana Kenare Acharya Shr KailassagarounGyanmandir माहा शत्रुजय ययौ तीर्थीकृताश्रयः ॥ ३ ॥ Ya अश्य काशीवने चैत्र-चतुर्थ्यां धातकीतले ॥ राधायां चतुरशीतौ । गतेऽद्याप स केव॥ ॥ ॥६५॥ सुरासुरैः समवस-रणे कृते जगदिभुः॥ चकार देशनां पुण्य-नाट्यनांदी जग न्मुदे ॥६५॥ अश्वसेनमुखास्तत्र । नरेशाः परिवव्रजुः॥ वामाप्रजावतीमुख्या । नार्यश्च जिनबोधिताः ।। ६६ ॥ हस्तिसेनमुखाः केचित् । सम्यक्त्वं च प्रपेदिरे ॥ तन्नार्योऽपि स्फुरछील-कमलोन्मीलनांशुन्नाः ॥ ६७ ॥ आर्यदत्तमुखास्तस्य । बनूवुर्दश सूरयः ।। मूर्तास्ते यतिधर्मस्ये-वांशा बभुरुपासकाः॥ ६ ॥ संपन्नोऽतिशयैः स्वामी। विजहार धरातले ॥ स्थाने स्थानेऽपि तीर्थानि । कुर्वन्नहिनिवेशनात् ॥६५॥ आससाद च तीर्थेशं । क्रमानुजयं विभुः॥ आद्यानिव नव्यानां । तत्पन्नावमसूत्रयत् ॥ ७० ॥ विभुव्याख्यानतः सर्प-नकुलेनकुरंगकाः ।। प्रबुशः प्रययुस्तत्र । स्वर्ग साम्यसमाश्रयाः ॥ १ ॥ रैवतादिष शंगेष विहृत्य त्रिजगत्प्रभुः ॥ पुनः काशीमवासीत्स । त्रिदशैः सेवितक्रमः ॥ २॥ हस्तिसेनोऽश्र तबंधु-स्तत्रैत्य विभुमानमत् ॥ सुरेश अपि संनूय । नक्तिनुनाः समाययुः ॥ ३३ ॥ इतः ॥Goall For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy