________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
Il Goy II
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
कृपालुरीशोऽपि । तेषां तारणकारणे ॥ सर्वभाषानुयायिन्या । गिरारनत देशनां ॥ ७४ ॥ शत्रुंजयः सुरेशार्चा । संघपत्वं च सगुरुः ॥ सम्यक्त्वं शीलसाम्ये च । शिवसौख्याय सप्तकं ॥ ७५ ॥ अनंतज्ञवसंभूत-दुः कृतोदकृभिरिः ॥ शत्रुंजयः सिद्दिपदं । शाश्वतः सेव्यते न कैः || ७६ ॥ रागद्वेषद्दिषद्वात दर्जा वंद्यपदांबुजः ॥ जिनो वजिनसंघातं । पूजितो हंति देहिनां ॥ ७७ ॥ अर्जयंस्तीर्थकफोत्रं । स्वगोत्रं च पवित्रयन् ॥ संजयन्नपरान् पुण्यं । संघेशः सेव्यते न कैः ॥ ७८ ॥ मिथ्यात्वधर्मसंघूर्णि-जनं सम्यग्वचोऽमृतैः । निर्वापयन् गुरुर्ध्यातः । पातकांतकरोंगिनां ॥ ७९ ॥ तावज्जीवो भ्रमत्यत्र । नवे मिथ्यात्वमोहितः ॥ सम्यक्त्वं न स्पृशत्येष । यावन्निःशेषपापनुत् ॥ ८० ॥
जलत्य निर्विषं सर्व । पीयूषत्यही रज्ज्वति । किंकरंति सुरा यस्मा-तवीलं सेव्यमंगि॥ ८१ ॥ स्वनाववैरिणोऽप्यं गि- गला यद्वैरवर्जिताः ॥ मित्रत्यन्योऽन्यमासेव्यं । साम्यं सिनिबंधनं ॥ ८२ ॥ सप्तैते सप्तनरक-ध्वांतनित्सप्तसतिनाः । एकोत्तरसप्तकर्म-समाप्तेश्व शिवाप्तये ॥ ८३ ॥ हस्तिसेनो निशम्येति । नक्त्योत्थाय नमन जिनं ॥ कृतांजलिपुटः संघ
For Private And Personal Use Only
माहाण्
॥ ८०५ ॥