SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ San Mahavir Jain Aradhana Kendra Acharya Sh Kang Gyanmandi शत्रंजय माहाण ॥ ६॥ पतित्वं प्रार्थयन्मुदा ॥ ४ ॥ इंशहतैर्जिनशेऽपि । वासाहतकणैरमुं ॥ प्रातिष्टिपत्स्वयं स- घ-पतिमुत्सवमंदिरं ॥ ५ ॥ स तदैव समं संधै-देवालयमनुव्रजन् ॥ पूर्वसंघपवन्मार्गे । चार्चतिस्म जिनान् गुरून् ॥ ६॥ शत्रुजयमपि प्राप्य । नदीन्यो जलमाहरत् ॥ महोत्सवैर्युगादीश-मस्नपन्मुन्मयो नवन् ॥ ७ ॥ शृंगे शृंगेऽपि चैत्यानि । कारयन् वित्तवृष्टिमान ॥ स हि पुण्यघनः संघ-मर्चतिस्म महोदयी॥ ॥ चप्रनासे श्रीशैले। गिरिनारगिरावपि ॥ नत्वा स्तुत्वा च तीर्थेशान् । दानं पंचविधं ददौ ॥ ए ॥ क्षेत्रेषु सप्तसु स्वं स । स्वबीजमिति निक्षिपन ॥ निश्रेयःफललब्धौ शम् । नावांनोनिरसिंचयत् ॥ ए ॥ धर्म चतुविध ध्यात्वा । चलितस्तं पथि प्रभुं । नत्वा काशीमयासीत्सो-ऽवासीच्चासीमचैत्यकृत्॥॥ जिनश्चित्ते गुरुनेत्रे । वाचि तत्वं श्रुतौ श्रुतं ॥ करे दानं शिरस्याज्ञा । धर्मिणस्तस्य सर्वदा आएशा इतो विहरतोऽनवन् । सहस्रा विंशतिर्विनोः ।। शतानि च नव प्राप्त-सब्धयो तिनो गणे ॥ ३॥ सहस्रास्त्रिंशतिः साष्टा । व्रतिनीनां च श्रावकाः ॥ लदं सहस्रा आसंस्ते । चतुःषष्टिमिताः प्रनोः ॥ ए ॥ सप्तसप्तिसहस्राणि । त्रयो लदाश्च श्राविकाः॥ विभुस्वह ॥ ६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy