Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 800
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहा ॥ ६॥ शनंजयजा श्च ॥ एए ॥ पर्वताः सर्व एवैते । जलस्थलखचारिणः ॥ जीवाः संत्यत्र ये शैले। न- वत्रयमुमुदवः ॥७०॥ नूरुहा दृषदो नूमि-वारवंब्वग्निशरीरिणः ॥ अचेतना अपि शिव ।यातारोऽत्र कियन्नवैः॥ १ ॥ सर्पिघृतान्यां ध्माता य-न्मृत्तिका गुरुयोगतः ॥ हेमत्वं बनते त. स्य । महिमा वर्ण्यते कथं ॥२॥ तपःकमान्यां संयुक्त-स्तथा साम्यरसप्लुतः ॥ त्यक्त्वा धातुमय देहं । देही प्राप्नोति शाश्वतं ॥ ३ ॥ यथा स्पष्टमयः स्पर्शो-पलेनाप्नोति हेमतां ॥ तथास्य स्पर्शतो देही । नवञ्चिन्मयरूपन्नाक्॥ ४ ॥ मलयाशे यथान्येऽपि । यांति चंदनतां उमाः ॥ तथात्र पापिनोऽप्यंगि-गणा यांति प्रपज्यतां ॥५॥ बंधवोऽय विन्नोरष्टौ । महिष्योऽपि च शाङ्गिणः ॥ राजीमती च नूयांसः । परेऽपि प्रययुः शिवं ॥ ६ ॥ विहरतोऽय ते पांडु-नंदना हस्तिकल्पके ॥ पुरे जनाजिनाधीश-निर्वाणं शुश्रुवुस्तदा ॥ ७ ॥ तदाक W शुचाक्रांता । रैवतं दक्षिणे व्यधुः ॥ ययुश्च पुमरीकाईि। प्रापुरनशनं तथा ॥ ॥ क्रमाद घातीनि कर्माणि । क्षिप्त्वा मात्रा समं च ते ॥ अंतकृत्केवलालोका । निःश्रेयसमशिश्रयन ॥ ॥ पांडवानामनुप्रापु-मुनिपंचशतानि च ॥ सहस्रने शिवागारं। प्राप्तानंतचतुष्टयाः ॥ ६॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840