SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहा ॥ ६॥ शनंजयजा श्च ॥ एए ॥ पर्वताः सर्व एवैते । जलस्थलखचारिणः ॥ जीवाः संत्यत्र ये शैले। न- वत्रयमुमुदवः ॥७०॥ नूरुहा दृषदो नूमि-वारवंब्वग्निशरीरिणः ॥ अचेतना अपि शिव ।यातारोऽत्र कियन्नवैः॥ १ ॥ सर्पिघृतान्यां ध्माता य-न्मृत्तिका गुरुयोगतः ॥ हेमत्वं बनते त. स्य । महिमा वर्ण्यते कथं ॥२॥ तपःकमान्यां संयुक्त-स्तथा साम्यरसप्लुतः ॥ त्यक्त्वा धातुमय देहं । देही प्राप्नोति शाश्वतं ॥ ३ ॥ यथा स्पष्टमयः स्पर्शो-पलेनाप्नोति हेमतां ॥ तथास्य स्पर्शतो देही । नवञ्चिन्मयरूपन्नाक्॥ ४ ॥ मलयाशे यथान्येऽपि । यांति चंदनतां उमाः ॥ तथात्र पापिनोऽप्यंगि-गणा यांति प्रपज्यतां ॥५॥ बंधवोऽय विन्नोरष्टौ । महिष्योऽपि च शाङ्गिणः ॥ राजीमती च नूयांसः । परेऽपि प्रययुः शिवं ॥ ६ ॥ विहरतोऽय ते पांडु-नंदना हस्तिकल्पके ॥ पुरे जनाजिनाधीश-निर्वाणं शुश्रुवुस्तदा ॥ ७ ॥ तदाक W शुचाक्रांता । रैवतं दक्षिणे व्यधुः ॥ ययुश्च पुमरीकाईि। प्रापुरनशनं तथा ॥ ॥ क्रमाद घातीनि कर्माणि । क्षिप्त्वा मात्रा समं च ते ॥ अंतकृत्केवलालोका । निःश्रेयसमशिश्रयन ॥ ॥ पांडवानामनुप्रापु-मुनिपंचशतानि च ॥ सहस्रने शिवागारं। प्राप्तानंतचतुष्टयाः ॥ ६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy