SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥७५॥ www.kobatirth.org णि । व्रतिनीनां सुमेधसां ॥ श्रावकाणां लक्षमेकं । नवषष्टिसहस्रयुक् ॥ ८ ॥ श्राविकाणां त्रिलक्ष्येको - नचत्वारिंशत्सहस्रयुक् ॥ एवमासीद्विजः सर्वः । परिवारः स्वबोधितः ॥ ५० ॥ निर्वाणसमयं ज्ञात्वा । स्वस्यासन्नं जगद्विभुः ॥ सुरासुरनरध्येयो । रैवताचलमाप्तवान् ||१|| पदेशनां तत्र । जगद्विभुरसूत्रयत् ॥ प्रबुद्धाश्च जनाः केचित्प्रव्रज्यां जगृहस्ततः ॥ ९२ ॥ अनशनमापेदे । पादपोपगमं प्रभुः ॥ चलितासनाश्च शक्रा - स्तत्रान्येयुः शुचाकुलाः ||३|| शुचिसिताष्टम्यां । शैलेसीध्यानतो विभुः ॥ निर्वृतो मुनिभिः सार्धं । पटूत्रिंशैः पंच निः शतैः ॥ ३ ॥ शकैः संभूय कल्प- काष्ठैररिष्टनेमिनः || मुनीनामपि देहानां । विदधे वह्निसंस्कृतिः ॥ ए४ ॥ नंदिश्वरेऽथ निर्माया - टाह्निमाखंमला महं ॥ पुनः स्वपदमासेड - जिनध्यानपरायणाः ॥ ॥ ए५ ॥ यत्र दीक्षाज्ञानमोक्ष-मयं कल्याणकत्रयं ॥ श्रीनेमेरजवन्नौमि । तं श्री रैवतपर्वतं ॥ ७ ॥ यत्राईतामेकमपि । नवे कल्याणकं किल ॥ तत्तीर्थं मुनयः प्राहु-रुज्जयंतस्ततोऽधिकः ॥ ८ ॥ पवित्रा जगवत्पादैः । रैवताचलरेणवः ॥ पुनंति विश्वं संसक्ताः । शुद्धिकृच्च For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ७५ ॥ !
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy