________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥७५॥
www.kobatirth.org
णि । व्रतिनीनां सुमेधसां ॥ श्रावकाणां लक्षमेकं । नवषष्टिसहस्रयुक् ॥ ८ ॥ श्राविकाणां त्रिलक्ष्येको - नचत्वारिंशत्सहस्रयुक् ॥ एवमासीद्विजः सर्वः । परिवारः स्वबोधितः ॥ ५० ॥ निर्वाणसमयं ज्ञात्वा । स्वस्यासन्नं जगद्विभुः ॥ सुरासुरनरध्येयो । रैवताचलमाप्तवान् ||१|| पदेशनां तत्र । जगद्विभुरसूत्रयत् ॥ प्रबुद्धाश्च जनाः केचित्प्रव्रज्यां जगृहस्ततः ॥ ९२ ॥ अनशनमापेदे । पादपोपगमं प्रभुः ॥ चलितासनाश्च शक्रा - स्तत्रान्येयुः शुचाकुलाः ||३||
शुचिसिताष्टम्यां । शैलेसीध्यानतो विभुः ॥ निर्वृतो मुनिभिः सार्धं । पटूत्रिंशैः पंच निः शतैः ॥ ३ ॥ शकैः संभूय कल्प- काष्ठैररिष्टनेमिनः || मुनीनामपि देहानां । विदधे वह्निसंस्कृतिः ॥ ए४ ॥
नंदिश्वरेऽथ निर्माया - टाह्निमाखंमला महं ॥ पुनः स्वपदमासेड - जिनध्यानपरायणाः ॥ ॥ ए५ ॥ यत्र दीक्षाज्ञानमोक्ष-मयं कल्याणकत्रयं ॥ श्रीनेमेरजवन्नौमि । तं श्री रैवतपर्वतं ॥ ७ ॥ यत्राईतामेकमपि । नवे कल्याणकं किल ॥ तत्तीर्थं मुनयः प्राहु-रुज्जयंतस्ततोऽधिकः ॥ ८ ॥ पवित्रा जगवत्पादैः । रैवताचलरेणवः ॥ पुनंति विश्वं संसक्ताः । शुद्धिकृच्च
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ७५ ॥ !