________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ७९४ ॥
www.kobatirth.org
प्रीतिरसां - बुध्यंबुमनुजा इव ॥ ७८ ॥ सुरतिः शांतनुर्देवः । सुमतिस्तु सुनकः ॥ इति नामनिरासंस्ते । विख्याताः स्वगुणैरपि ॥ ७९ ॥
अन्यदा ते जवहिग्ना | मना दारिद्र्यकर्दमे || यशोधरमुनेर्वाक्यैः । प्रव्रज्यास्थलमा - सदन ॥ ८० ॥ निस्पृहा निजदेहेऽपि । तपोऽर्क किरणैरलं || गुरुग्रीष्मोन्नवैः कर्म - पल्वलं ते व्यशोषयन् ॥ ८१ ॥ कनकावलिनामाद्यः । परो रत्नावलीं तपः ॥ मुक्तावलीं पुनर्देव - स्तुर्यः सिंहनिकेतनं ॥ ८२ ॥ श्राचाम्लवईमानाख्यं । सुनोऽपि तपोऽकरोत् ॥ महाव्रतानीव पंचा-भूवन् | पंचानिग्रहात् ॥ ८३ ॥ युग्मं ॥ कर्मदेहं धातुदेहं । शोषयित्वा तपोऽग्निना ॥ ते प्रांतेऽनशनान्मृत्वा ऽनुत्तरे नाकिनोऽभवन् ॥ ८४ ॥ ततश्च्युत्वा पांडुसुता । जवंतस्तेऽनवfe || श्रस्मिन्नेव नवे मुक्ति-लानो वो जविताश्रुतः ॥ ८५ ॥ इति श्रुत्वातिसंवेगा-दासन्नां मुक्तिमिवः ॥ परीक्षितं 'न्यधू राज्ये । प्रव्रज्यां जगृहुर्गुरोः ॥ ७६ ॥ कुंत्यपि शैपदी दीक्षां प्रापतुर्भिन्नबंधने ॥ पंच ते च तपश्चक्रु-नीनानिग्रहभूषिताः ॥ 03 ॥ श्रार्यानार्येषु देशेषु । मेदितः सतः ॥ चतुर्विंशतिसहस्रा । मुनेः सप्त शतानि च ॥ ८८ ॥ चत्वारिंशत्सहस्त्रा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥७५४॥