________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
113 11
www.kobatirth.org
सप्तमे शृंगे | तस्थू रैवतकांतिके ॥ ६७ ॥ तत्रासनसमासीना । जिताकाः साम्यसंगताः ॥ श्वासप्रश्वासयोर्नाशा - गिरेरुद्वंकिता इव ॥ ६८ ॥ कणादर्द्दन्मयं ज्योति-र्ध्यात्वाथ लयलानतः ॥ ध्यातृध्येयध्यानज्ञेदं । मुक्त्वा ज्ञानं च लेनिरे ॥ ६० ॥ खं ॥ अशेषाण्यपि कर्मालि । दिवा ते क्रमयोगतः । श्रव्यावाधं पदं प्रापु-र्मुक्तिसंज्ञं महोज्ज्वलं ॥ ७० ॥ श्रध्युटा कोटिरप्येवं । शृंगे प्रसंज्ञके ॥ मुक्तिं यत्रापुरापन्न - ततानां दहेन्मनः ॥ ७१ ॥ सिद्विसौधांगणं शैलः । सत्यं यत्रागतैर्नरैः ॥ कपर्द्दिगोमेघदौवा - रिकोद्योगात्तदाप्यते ॥ ७२ ॥ इतश्च स जरासूनुः | पांडवानेत्य कौस्तुनं ॥ दर्शयन द्वारिकादाहा - दिकं सर्वं शशंस च ॥ ॥ ७३ ॥ पांवा अपि तचोका - संसाराधिं तितीर्षवः ॥ प्रव्रज्यायानसंगत्यै । तहिभुं विभुस्मरन् || ४ || मिरप्यथ सर्वज्ञो । धर्मघोषं महामुनिं ॥ मैषीत्पांमवबोधाय । मुनिपंचशतीयुतं ॥ ७५ ॥ पांवा अपि तं नंतुं । परिवारयुता द्रुतं ॥ ऐयरुर्देशनां चापि । शुश्रुवुमोहनाशन || १६ || तेऽथ नत्वा मुनिं स्वस्व-नवान् पप्रच्छुरादरात् ॥ ज्ञात्वा ज्ञानेन मुनिर - प्याख्यनीरया गिरा ॥ ७७ ॥ पुर्यासन्नचले पूर्व | बांधवाः पंच कर्षुकाः ॥ परस्पर
૧૦૦
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहाण
॥ ७३ ॥ !