SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय प्राप्तेऽत्र नृपकर्मणे ॥ पारणार्थमगादेण-पुरस्सरमसौ मुनिः॥ ५७ ॥ रथकृतं निरीक्ष्याति- माहाo - मुमुदे स्वं ननंद च ॥ अनैर्विशुरामर्षि । नक्त्या स प्रत्यलानयत् ॥ ॥ तद्दातृत्वं च पा-१ ॥७॥ - त्रत्वं । मुनेत्याजिनंदयन् ॥ हर्षाश्रुमिश्रनयनो । मृगस्तस्यौ धृतोन्मुखः ॥ पए ॥ अई बिन्नेन तरुणा । पतता ते त्रयो मृताः॥ पद्मोत्तरविमानांत-ब्रह्मकल्पेऽनवन् सुराः ॥ ६ ॥ पस्तप्तं । यत्र रामर्षिणा महत् ॥ तेन तीर्थमिदं सर्व-कल्मषकालनकमं॥३१॥ तुंगीगिरिर्महातुंगः । कुरंगेनापि यत्र हि ॥ प्रापि स्वर्गे सुरंगत्वं । तपोदानानुमोदनात् ॥ ॥६॥ यस्तत्र नेमिनं नत्या। त्रिसंध्यं नमति प्रभु ॥ नवत्रयांतराप्नोति । स मुक्तिसुखसंगतिं ।। ६३ ॥ प्रद्युम्नसांबप्रमुखाः। कुमारास्तेऽथ नेमिनं ॥ आराधयंतो विधिवत् । प्रापुरित्यनुशासनं ॥ ६ ॥ वत्सा गबत सि-शादि । कुगतिधारमुकं ॥ तत्र वो ध्यानयुक्तानां । मुक्तिलानो ॥७ ॥ नविष्यति ॥ ६५ ॥ इति स्वामिगिरं श्रुत्वा । ते सार्दा हि त्रिकोटयः॥ मुनयस्तं मुदा नत्वा । चेलुः शत्रुजयंप्रति ॥ ६६ ॥ राजादनीं जिनं चापि । मुक्त्वा दक्षिणतोऽथ ते ॥ तस्यैव For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy