________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय प्राप्तेऽत्र नृपकर्मणे ॥ पारणार्थमगादेण-पुरस्सरमसौ मुनिः॥ ५७ ॥ रथकृतं निरीक्ष्याति- माहाo
- मुमुदे स्वं ननंद च ॥ अनैर्विशुरामर्षि । नक्त्या स प्रत्यलानयत् ॥ ॥ तद्दातृत्वं च पा-१ ॥७॥ - त्रत्वं । मुनेत्याजिनंदयन् ॥ हर्षाश्रुमिश्रनयनो । मृगस्तस्यौ धृतोन्मुखः ॥ पए ॥ अई
बिन्नेन तरुणा । पतता ते त्रयो मृताः॥ पद्मोत्तरविमानांत-ब्रह्मकल्पेऽनवन् सुराः ॥ ६ ॥
पस्तप्तं । यत्र रामर्षिणा महत् ॥ तेन तीर्थमिदं सर्व-कल्मषकालनकमं॥३१॥ तुंगीगिरिर्महातुंगः । कुरंगेनापि यत्र हि ॥ प्रापि स्वर्गे सुरंगत्वं । तपोदानानुमोदनात् ॥ ॥६॥ यस्तत्र नेमिनं नत्या। त्रिसंध्यं नमति प्रभु ॥ नवत्रयांतराप्नोति । स मुक्तिसुखसंगतिं ।। ६३ ॥
प्रद्युम्नसांबप्रमुखाः। कुमारास्तेऽथ नेमिनं ॥ आराधयंतो विधिवत् । प्रापुरित्यनुशासनं ॥ ६ ॥ वत्सा गबत सि-शादि । कुगतिधारमुकं ॥ तत्र वो ध्यानयुक्तानां । मुक्तिलानो ॥७ ॥ नविष्यति ॥ ६५ ॥ इति स्वामिगिरं श्रुत्वा । ते सार्दा हि त्रिकोटयः॥ मुनयस्तं मुदा नत्वा । चेलुः शत्रुजयंप्रति ॥ ६६ ॥ राजादनीं जिनं चापि । मुक्त्वा दक्षिणतोऽथ ते ॥ तस्यैव
For Private And Personal use only