SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ Shun Mahalin Aradhana Kendra Acharya Shn Katassagarsen Gyanmandar शत्रुजय माहा RA ॥७ ॥ Rasir दूरुहांगिनः॥ ६ ॥ स्नेहात्तं स्कंधमारोप्य । स बभ्राम वनानं ॥ दणाच मुक्त्वा मृउन्नि -बचोलिरुदलापयत् ॥ ४ ॥ पएमासीमतिचक्राम । स एवं स्नेहमोहितः । ततस्तत्सारभिर्देवी-नूतः सिक्षार्थ आययौ ॥ ४० ॥ बहुभ्रष्टरथोझार-स्थलारोपितवीरुधः ॥ दग्धसेकादमरो । रामं किंचिदबोधयकृत् ॥ ४ ॥ तत्तनिदर्शनाज्ञमो-ऽनुजं मृतममन्यत ॥ स्वं निवेद्यामरः सोऽपि । तत्स्नेहं तम मोचयत् ॥ ५० ॥ बलस्तेनैव देवेन । समं देहस्य शाङ्गिणः ॥ संस्कारमकरोत्सिंधु-संगमे वह्निदारुन्निः ॥५१॥ चारणपिरयोऽन्येत्य | श्रीनेमिप्रहितो बलं ॥ संबोध्यादीतयत्सोऽपि । तुंगिकाशिखरं ययौ ॥ ५२ ॥ रामर्षिरन्यदा इंगं । पारणाय विशन स्त्रियं ॥ स्वरूपमोहितामर्ने । वनंती घटशंकया ।। ५३ ॥ दृष्ट्वोहिनः स्वदेदेऽपि । मया नातःपरं पुरि ॥वेशनीयमिति प्राप्या-निग्रहं वनवास्यनुत् ॥ ५५ ॥ युग्म ॥ तपस्यतोऽयास्य मुनेः। साम्यन्नाजोऽनुन्नावतः ॥ सिंहव्याघ्रादयो जीवा । उष्टत्वं तत्यजुर्निजं ॥ ५५ ॥ कश्चिदेको मृगः पूर्व-न| वसंबह एत्य तं ॥ सदैव शिष्यवत्तस्य । पर्युपास्तिमधान्मुदा ॥ ५६ ।। रथकृत्यन्यदैकस्मिन्। ए? For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy