________________
San Anda kende
Acharya
Gyan and
आनंजय
माहा
॥ए
नाम च सत्वरं ॥ ३५ ॥ वृतांतरस्थो जारेयो-ऽप्याह हो जरासुतः॥ जराकुमारोऽहं शा- झिं-रक्षार्थ वनमाश्रितः॥ ३६ ॥ हादशाब्दी ममात्रान-त्रापश्यं मानुषं क्वचित् ॥ कोऽसि तत्त्वं ब्रवीष्येवं । यो हि मद्रातपीडितः ॥ ३७ ॥ कृष्णोऽन्यवोचदेह्येहि ! यत्कृते वनवास्यन्नूः ॥ स एवास्मि हरिस्तते । प्रयासोऽयमनकृया ॥ ३० ॥ नवितव्यमिदं सत्यं । नात्र ते दूषणं मनाक् ॥ याहि याहि बलो हन्या-नचेत्त्वां मध्धक्रुधा ॥ ३५॥ अनिशानं कौस्तुनं मे । गृहाण व्रज पांमवान् ॥ प्रवृत्तिं कथयः सर्वा । सहायास्तव संतु ते ॥ ४० ॥ इत्युक्तोऽपि स जारेयः । कथंचिच्च न्यवर्त्तयत् ॥ घातान्तिश्च गोविंदः । कुलेश्यामाप च क्षणात् ॥१॥ तया विपद्य तृतीया-मवनीमापदच्युतः ॥ पूरितायुः सहस्राष्ट्रीं । यावद्यादवनायकः ॥ ४॥ श्तश्च पुत्रपुटके-नादायांबु हली क्षणात् ॥ आगतोऽपश्यदनुजं । शयानमवनीतले ॥ ४३ ॥ सुखं सुप्तोऽयमिति स । बुद्ध्या तस्थौ क्षणं बलः॥ विशतीर्मक्षिकाः कृष्ण-वक्त्रे वीक्ष्य त्वदयत ॥४४॥ अश्रुवंतममुं स्नेहात् । पुनः पुनरधूनयत् ॥ ज्ञात्वा परासुं च बलो । मुम सरोद च ॥४५॥ तद्भातकं वने पश्यन् । यदा नापश्यपुच्चकैः ॥ सिंहनादेन स तदा । कंपय
॥७
॥
For Private And Personal use only