Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ७९४ ॥
www.kobatirth.org
प्रीतिरसां - बुध्यंबुमनुजा इव ॥ ७८ ॥ सुरतिः शांतनुर्देवः । सुमतिस्तु सुनकः ॥ इति नामनिरासंस्ते । विख्याताः स्वगुणैरपि ॥ ७९ ॥
अन्यदा ते जवहिग्ना | मना दारिद्र्यकर्दमे || यशोधरमुनेर्वाक्यैः । प्रव्रज्यास्थलमा - सदन ॥ ८० ॥ निस्पृहा निजदेहेऽपि । तपोऽर्क किरणैरलं || गुरुग्रीष्मोन्नवैः कर्म - पल्वलं ते व्यशोषयन् ॥ ८१ ॥ कनकावलिनामाद्यः । परो रत्नावलीं तपः ॥ मुक्तावलीं पुनर्देव - स्तुर्यः सिंहनिकेतनं ॥ ८२ ॥ श्राचाम्लवईमानाख्यं । सुनोऽपि तपोऽकरोत् ॥ महाव्रतानीव पंचा-भूवन् | पंचानिग्रहात् ॥ ८३ ॥ युग्मं ॥ कर्मदेहं धातुदेहं । शोषयित्वा तपोऽग्निना ॥ ते प्रांतेऽनशनान्मृत्वा ऽनुत्तरे नाकिनोऽभवन् ॥ ८४ ॥ ततश्च्युत्वा पांडुसुता । जवंतस्तेऽनवfe || श्रस्मिन्नेव नवे मुक्ति-लानो वो जविताश्रुतः ॥ ८५ ॥ इति श्रुत्वातिसंवेगा-दासन्नां मुक्तिमिवः ॥ परीक्षितं 'न्यधू राज्ये । प्रव्रज्यां जगृहुर्गुरोः ॥ ७६ ॥ कुंत्यपि शैपदी दीक्षां प्रापतुर्भिन्नबंधने ॥ पंच ते च तपश्चक्रु-नीनानिग्रहभूषिताः ॥ 03 ॥ श्रार्यानार्येषु देशेषु । मेदितः सतः ॥ चतुर्विंशतिसहस्रा । मुनेः सप्त शतानि च ॥ ८८ ॥ चत्वारिंशत्सहस्त्रा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥७५४॥

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840