Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥७७॥
www.kobatirth.org
॥ १० ॥ शैपदी पंचमं कल्प-मवापानल्पपुण्यनृत् ॥ श्रन्ये तु मुनयः केचिङ्घिवं स्वर्गं च केचन ॥ ११ ॥
इतश्च नारदः श्रुत्वा । द्वारिकादादमीशितुः ॥ यदूनां च कयं दूनो । ययौ शत्रुंजयं गिरिं ॥ १२ ॥ निंदन्नविरतिं स्वस्य । युगादीशं नमन जिनं ॥ शृंगे तत्रैव जग्राहा-नशनं नवनाशनं ॥ १३ ॥ स चतुःशरणं कृत्वा । चत्वारि मंगलान्यपि । चतुरस्त्रिकशुद्ध्या स । कपायान् चतुरोऽमुचत् ॥ १४ ॥ चतुः शाखं श्रयन् धर्मं । चतुर्थं ध्यानमा स्थितः ॥ चतुर्थमपि तस्यांशं । लब्ध्वागात्पंचमीं गतिं || १५ || उत्सर्पिण्यवसर्पिण्यो - रित्येवं नारदा गिरौ ॥ शत्रुंजये ययुः सिद्धि - मनंतध्यानयोगतः ॥ १६ ॥ इवं श्री रैवताप्रिज्जवपृथुतरोदारमाहात्म्यमेतत् । पुण्यं किंचित्सुरें प्रकटितमिह तत् सिद्धिझौलानुसारि ॥ शेषोछार स्थितिं वा शृणु मसृमना नाशिनी मंहसां या - मस्मद्दाणीश्रवंतीश्रवदमृतनवां जावतो जावितात्मा ॥ १७ ॥ इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीशत्रुंजयमहातीर्थमाहात्म्ये श्रीनेमिदीक्षाज्ञाननिर्वाणपांडवोारादिवर्णनो नाम त्रयोदशमः सर्गः समाप्तः ॥ श्रवस्तु ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
मादा०
॥७७॥

Page Navigation
1 ... 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840