Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
1130311
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ कृष्णोऽपि स्वरान्मद्यं । चिक्षेप गिरिगह्वरे || ४ || कादंबर्या कंदरायां । सा तीरडुसुमोकरैः || स्थित काले बभूवाति - मदकृधमात्रतः ॥ ५ ॥ शांबोऽन्यदाप्यस्तत्र । गंधमात्राय लोलुपः ॥ पायं पायमतृप्तः सन् । तामवर्णयडुच्चकैः || ६ || घूर्णमानास्तयान्येऽपि । कुमारा गिरिगह्वरे || भ्रमंतो ददृशुर्डीपा-यनं ध्यानजुषं द्विषं ॥ ७ ॥ सावस्मत्पुरी दग्धा । यदून् हंता च तद् डुतं ॥ हन्यतामेष एवात्र । इनिष्यति इतः कथं ॥ ८ ॥ ते शांबेनेति निर्युक्ताः । कुमारास्तं कुधातुराः ॥ लकुटैर्यष्टिनिर्मुष्टया । कुट्टयित्वा ययुः पुरीं ॥ ९ ॥ - दाकर्ण्य च लोकोक्त्या । दूनतः पुंडरीकदृक् ॥ तदैव सीरिया साईं । गत्वा तमनुकूलयत् ॥ || १० || दुर्विनीतैर्मम सुतै- रेतन्मद्याद्दिचेष्टितं ॥ कमस्वाद्य कमाधार । न कोपस्त्वादृशामयं ॥ ११ ॥ न कुप्यते मनाकू संतः । पीडिता श्रपि बालिशैः ॥ किं राहुं पीमितोऽपींडुः । करैर्ददति जातुचित् ॥ १२ ॥
पायनोऽप्यथ प्राह । वृथा कृष्ण तवार्थना ॥ निदानं द्वारिकां दग्धुं । मयाकारि पुरार्त्तितः ॥ १३ ॥ युवां विनापरे सर्वे । यदवोऽप्यत्र वह्निना ॥ घक्ष्यंते नियमाज्जात-मलं चा
For Private And Personal Use Only
माहाण्
॥ ७८७ ॥

Page Navigation
1 ... 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840