Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 790
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७८६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तः ॥ सर्वानुमोदितो नूपै -रवारोहत्समं नगात् ॥ ९३ ॥ चंप्रजासे श्रीचंद - प्रनं नेमिं च रैवते ॥ अर्बुदे च युगादीशं । ततो नेमुः समाहिताः ॥ ए४ ॥ वैजारेऽप्यथ सम्मेते । चतुविंशतिमतां ॥ दशत्रिक निबन्धानिः । पूजा निस्तेऽप्युपागमन् ॥ ५ ॥ संघाधिपतिकर्त्तव्यं | विधायेत्यममी शुनं || पुण्यपूतांतराः प्रापुः । क्रमेण द्वारिकां पुरीं ॥ ९६ ॥ द्वारिकायां हरिं मुक्त्वा। सत्कृतस्तेन भूषणैः ॥ विसृज्य नृपतीन् सर्वान् । पांडुसूः स्वपुरं ययौ ॥ ७ ॥ व्यधायि पांडवैरित्यं । श्रीशत्रुंजयपर्वते ॥ नारो निजपुण्यस्यो - दारवन्मंगलप्रदः || || थान्यदा पुनः स्वामी । सहस्राम्रवनांतरा ॥ समवासरदेत्यापि । कृष्णस्तं च नमोऽकरोत् || || पप्रच्च द्वारिकेयं समृद्धा देवविनिर्मिता ॥ यदवश्च स्वयं नाश-मायास्यत्यथवान्यतः || ६०० || स्वामी जगाद शांबाद्यै-र्मयांचैस्तव नंदनैः ॥ हतो द्वीपायनो धक्ष्य-त्यवश्यं द्वारिकां पुरीं ॥ १ ॥ जराकुमारात्स्वभ्रातु - स्तवापि मरणं ननु ॥ श्रुत्वेति कृष्णो दूनोंतत्वा नाथं ययौ पुरीं || २ || जराकुमारस्तत् श्रुत्वा । जलितोऽशेषयादवैः । जगाम कृरहायै । दूरं च वनवास्यभूत् ॥ ३ ॥ द्वीपायनोऽपि लोकोक्तया । तदाकयन्यतो ययौ For Private And Personal Use Only मादा० 113011

Loading...

Page Navigation
1 ... 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840