SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७८६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तः ॥ सर्वानुमोदितो नूपै -रवारोहत्समं नगात् ॥ ९३ ॥ चंप्रजासे श्रीचंद - प्रनं नेमिं च रैवते ॥ अर्बुदे च युगादीशं । ततो नेमुः समाहिताः ॥ ए४ ॥ वैजारेऽप्यथ सम्मेते । चतुविंशतिमतां ॥ दशत्रिक निबन्धानिः । पूजा निस्तेऽप्युपागमन् ॥ ५ ॥ संघाधिपतिकर्त्तव्यं | विधायेत्यममी शुनं || पुण्यपूतांतराः प्रापुः । क्रमेण द्वारिकां पुरीं ॥ ९६ ॥ द्वारिकायां हरिं मुक्त्वा। सत्कृतस्तेन भूषणैः ॥ विसृज्य नृपतीन् सर्वान् । पांडुसूः स्वपुरं ययौ ॥ ७ ॥ व्यधायि पांडवैरित्यं । श्रीशत्रुंजयपर्वते ॥ नारो निजपुण्यस्यो - दारवन्मंगलप्रदः || || थान्यदा पुनः स्वामी । सहस्राम्रवनांतरा ॥ समवासरदेत्यापि । कृष्णस्तं च नमोऽकरोत् || || पप्रच्च द्वारिकेयं समृद्धा देवविनिर्मिता ॥ यदवश्च स्वयं नाश-मायास्यत्यथवान्यतः || ६०० || स्वामी जगाद शांबाद्यै-र्मयांचैस्तव नंदनैः ॥ हतो द्वीपायनो धक्ष्य-त्यवश्यं द्वारिकां पुरीं ॥ १ ॥ जराकुमारात्स्वभ्रातु - स्तवापि मरणं ननु ॥ श्रुत्वेति कृष्णो दूनोंतत्वा नाथं ययौ पुरीं || २ || जराकुमारस्तत् श्रुत्वा । जलितोऽशेषयादवैः । जगाम कृरहायै । दूरं च वनवास्यभूत् ॥ ३ ॥ द्वीपायनोऽपि लोकोक्तया । तदाकयन्यतो ययौ For Private And Personal Use Only मादा० 113011
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy