________________
San Mahavain Aradhana Kendis
Acharya Shri Kailassagar Gyanmandir
www.kobatirtm.org
शत्रंजय
माहा
॥७
॥
ह्यते । न पुराप्यंतरं क्वचित् ॥ २॥ ततः स त्रिदशः प्रीतः । प्रशंसन कृष्णमानसं ॥ यु- धिष्टिराय दत्वाथ । मणिं वेगात्तिरोदधे ॥ ३॥
ततः शिल्पिन्निरानंदा-धर्मसूनुविनावरं ॥ अकारयन्महाचैत्यं । नित्यचैत्यनिनं शुन्नं ॥ ४ ॥ पारिजातऽशाखान्तिः । शकुं निर्माय निर्मल ॥ तं मगि नगवन्मूर्ति-हृदये सोड ध्यरोपयत् ॥ ततः सुगंधिन्निध्यै-र्दिव्यैः शिल्पिनिरर्हतः॥स निर्मापयदानंदा-हिंव पांडुतनूरुहः ।। ८६ ॥ तन्नक्तिरागरक्तं किं । पुण्यांशूदयमत्किमु ॥ नक्तिसीमंतिनीनाल-कुंकु
मानं च तद्वनौ ॥ ७ ॥ ततः श्रीवरदत्तेन । सुलग्ने गणधारिणा ॥ तच्चत्यमपि बिंब च । ध- मसूः प्रत्यतिष्टपत् ॥ ७ ॥ विश्वालंकरणस्यापि । नृपोऽलंकरणोत्करं ॥ रचयामास तस्योव चै-रखकर्तुं निजं कुलं । ए ॥ पूजामथ व्यधात्पूर्ण-कामः सोऽष्टविधां प्रनोः ॥ महाध्व
जं ददौ चैत्ये । परमं धर्मलक्षणं ॥ ए० ॥ यथाकाममविश्रांतं । दानं दत्वा च याचकान् ॥ अपूजयच्च श्रीसंघ-मनघं तीर्थमादिमं ॥ १ ॥ शक्रोत्सवं च निर्माय | चामरत्रमोदणं॥ आरात्रिकां चकाराय । दानं प्रादात्तपःसुतः ॥ ए॥ विधायेत्यखिलं कर्म । धर्म्य धर्मसुतस्त
॥५॥
For Private And Personal use only