SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1130311 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ कृष्णोऽपि स्वरान्मद्यं । चिक्षेप गिरिगह्वरे || ४ || कादंबर्या कंदरायां । सा तीरडुसुमोकरैः || स्थित काले बभूवाति - मदकृधमात्रतः ॥ ५ ॥ शांबोऽन्यदाप्यस्तत्र । गंधमात्राय लोलुपः ॥ पायं पायमतृप्तः सन् । तामवर्णयडुच्चकैः || ६ || घूर्णमानास्तयान्येऽपि । कुमारा गिरिगह्वरे || भ्रमंतो ददृशुर्डीपा-यनं ध्यानजुषं द्विषं ॥ ७ ॥ सावस्मत्पुरी दग्धा । यदून् हंता च तद् डुतं ॥ हन्यतामेष एवात्र । इनिष्यति इतः कथं ॥ ८ ॥ ते शांबेनेति निर्युक्ताः । कुमारास्तं कुधातुराः ॥ लकुटैर्यष्टिनिर्मुष्टया । कुट्टयित्वा ययुः पुरीं ॥ ९ ॥ - दाकर्ण्य च लोकोक्त्या । दूनतः पुंडरीकदृक् ॥ तदैव सीरिया साईं । गत्वा तमनुकूलयत् ॥ || १० || दुर्विनीतैर्मम सुतै- रेतन्मद्याद्दिचेष्टितं ॥ कमस्वाद्य कमाधार । न कोपस्त्वादृशामयं ॥ ११ ॥ न कुप्यते मनाकू संतः । पीडिता श्रपि बालिशैः ॥ किं राहुं पीमितोऽपींडुः । करैर्ददति जातुचित् ॥ १२ ॥ पायनोऽप्यथ प्राह । वृथा कृष्ण तवार्थना ॥ निदानं द्वारिकां दग्धुं । मयाकारि पुरार्त्तितः ॥ १३ ॥ युवां विनापरे सर्वे । यदवोऽप्यत्र वह्निना ॥ घक्ष्यंते नियमाज्जात-मलं चा For Private And Personal Use Only माहाण् ॥ ७८७ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy