________________
SA
Acharya Sha Natassagar
Gyanmande
शत्रुजय
॥ नवमः सर्गः प्रारन्यते ॥
माहाग
॥
३॥
___ जयति जगतामधीश्वरः श्री-प्रथमजिनोऽभूतवैनवावदातः॥ निखिलजनन्नवक्ष्यार्थहेतुप्रकटितमार्गयुगो युगादिदेवः॥१॥ अस्यैवेक्ष्वाकुवंशस्य । पुरत्नस्य गिरेरपि ॥ शृणु शक चरित्रं तत् । कर्णामृतरसायनं ॥॥ वच्मिश्रीसुव्रतजिनें-इस्य तीर्थे सुजन्मनः॥ नारायणस्य रामस्य । चरित रावणस्य च ॥ ३ ॥ इतश्चादित्ययशसो । वंशे नूपेषु नूरिषु ॥ गतेष्वासीद
योध्यायां । विजयो नाम पार्थिवः ॥ ५॥ अस्य श्लोकस्य व्याख्याa (विजय १ वजबाहु पुरंदर ३ कीर्तिधर ४ सुकोशल ५ हिरण्यगर्न ६ नघुष ७ सादास सिंहरथ ए ब्रह्मरथ १० चतुर्मुख ११ हेमरथ १२ शतरथ १३ नदयपृथु १४ वारिरथ १५
रथ १६ आदित्यरथ १७ मांधाता १७ वीरसेन १७ ( प्रतिमन्यु १ए ) पद्मबंधु २० रविम- * न्यु २१ वसंततिलक २२ कुबेरदत्त २३ कुंथु श्व शरन २५ घिरद २६ सिंहदशन २७ हिर
एयकशिपु श पुंजस्थल श्ए ककुस्थ ३० दिलीप ३१ रघु ३५ अज ३३ अजपाल ३४ अन
॥७३॥
For Private And Personal use only