Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२ rammmmmmmmmmmmmmmm.......nxs wwwmarawwwwmanar.
परिशिष्ट ।
श्रीचित्रकूटः सुरशैलतुल्यः ॥३॥ विशालसालक्षितिलोचनाभो
रम्यो नृणां लोचनचित्रकारी । विचित्रकूटो गिरिचित्रकूटो
लोकस्तु यत्राखिलकूटमुक्तः ॥ ४ ॥ तत्र श्रीकुम्भराजोऽभूत्कुम्भोद्भवनिमो नृपः ।। वैरिवर्गः समुद्रो हि येन पीतः क्षणारिक्षतौ ॥ ५ ॥ [ त ] पुत्रो राजमल्लोऽभूद्राज्ञां मल्ल इवोत्कटः । सुतः सङ्ग्रामसिंहोऽस्य सङ्ग्रामविजयी नृपः ॥ ६ ॥ तत्पट्ठभूषणमणिः सिंहेन्द्रवत्पराक्रमी । रत्नसिंहोऽधुना राजा राजलक्ष्म्या विराजते ॥ ७ ॥
इतश्च गोपाहगिरौ गरिष्ठः
श्रीवप्पभट्टीप्रतिबोधितश्च । श्रीआमराजोऽजनि तस्य पत्नी
काचित्बभूव व्यवहारिपुत्री ॥ ८ ॥ तत्कुक्षिजाताः किलराजकोष्ठा
गाराहगोत्रे सुकृतैकपात्रे । श्रीओशवंशे विशदे विशाले
तस्यान्वयेऽमी पुरुषाः प्रसिद्धाः ॥ ९ ॥ श्रीसारणदेवनामा तत्पुत्रो रामदेवनामाऽभूत् । लक्ष्मीसिंहः पुत्रो ( त्रस्) तत्पुत्रो भुवनपालाख्यः ॥ १० ॥ श्रीभोजराजपुत्रो ठकुरसिंहाख्य एव तत्पुत्रः । षेताकस्तत्पुत्रो नरसिंहस्तत्सु.................. ॥ ११ ॥ तत्पुत्रस्तोलाख्यः पत्नी तस्याः (तस्य) प्रभूतकुलजाता । तारादेऽपरनाम्नी लीलूः पुण्यप्रभापूर्णा ॥ १२ ॥
For Private and Personal Use Only

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118